________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मरीइसरुवं ।
सिरि उसहजिणीसरमुहाओ भावितित्थयराइसरूवं सोच्चा भरहेसरो भवियजणगणसमाउलं तं सहं दणं पमुइयमणो पुणो पहुं पुच्छेइ-तिजगवइ ! जिणीसर ! भयवं! एगीभूयजगत्तयं पिव परिपुण्णत्तणेण संठियाए तिरिय-नरामरसंजुआए विसालाए एयाए परिसाए एत्य किं को वि जीवो अत्थि ? जो भवंतो विव तित्थं पवहिऊण इमं भरहक्खेत्तं पवित्तिस्सइ ।
उसहपहू एवं संसेइ-भरह ! जो एसो तुम्ह मरीई नाम पुत्तो आइमो परिव्वायगो अट्ट-रोद्दज्झाणहीणो सम्मत्तेण सोहिओ चउविहं च धम्मज्झाणं झायंतो रहम्मि संठिओ अस्थि, पंकेण दुऊलं पिव नीसासेण दप्पणो विव संपइ अमुस्स जीवो कम्मेण मलिणो वट्टइ, सो अग्गिपवित्तियवत्थं पिव जच्चसुवण्णं पिव मुक्कज्झाणग्गिसंजोगेण कमेण सुद्धिं पाविस्सइ, पढमो एसो इहयं चिय भरहखेत्तम्मि पोयणपुरम्मि. तिपुट्ठो नाम वासुदेवो भविस्सइ, तो कमेण एसो पच्छिममहाविदेहेसुं मूगाइ नयरीए धणंजय-धारिणीदेवीतणओ पियमित्तो चक्कवट्टी होही, तओ य चिरं संसारे संसरिऊण एत्थ भरहक्खेत्तम्मि अयं महावीरो नामेण चउव्वीसइमो तित्थयरो भविस्सइ, एवं पहुवयणं सोच्चा भरहेसरो सामिणो अणुण्णं घेत्तूर्णं भगवंतं पिव वंदिउं मरीई अभिगच्छेइ, अभिगंतूण तं नमसमाणो वएइ-जं तुम देसाराणं पढमो नामेणं तिपट्टो वासुदेवो भविस्ससि, विदेहेसु य पियमित्तो नाम चकवट्टी होहिसि, तं तुव वासुदेवत्तण चकवटित्तणं पारिव्वायगवेसं च न वंदे किंतु जी तुं चउव्वीसइमो अरिहंतो भविस्ससि, तओ तुमं वंदेमि इअ बवंतो कयंजलिपुडो तं तिक्खुत्तो पयाहिणं काऊणं वंदे। ____ अह भरहनरिंदो जगणाहं नच्चा नागराओ नागपुरि पिव अउज्झानयरिं गच्छेइ । मरीई भरहनिवगिराए अब्भहियजायपमोओ तिक्खुत्तो करप्फोडणपुव्वयं एवं वोत्तुं पक्कमेइ-जइ वासुदेवाणं अहं पढमो, विदेहेसुं च चक्कवट्टी, अंतिमो अरिहंतो भविस्सामित्ति एत्तिएण मम सव्वं पुण्णं । अरिहंताणं पढमो मम पियामहो, चक्कवट्टीणं आइमो मज्झ पिया, वासुदेवाणं च अहं पढमो, अहो मम कुलं उत्तमं, जह एगत्थ गयकुलं अण्णहि एरावणो तह एगत्थ तेलुक्कं एगर्हि मम कुलं सिया, गहाणं आइच्चो विव तारगाणं चंदो म सम्वेहिंतो कुले हिंतो मम कुलं सेहमत्थि एवं अप्पणो कुलमयं कुणं तेण मरीइणा लूयाए पुडंपिव नीयगोत्तकम्मं उवज्जियं ।
अह पुंडरीयपमुहगणहरेहिं परिवरिओ उसहपहू विहारमिसेण पुढविं पवित्तयंतो तओ चलेइ, विहरंतो जिणो किवाए पुत्तव्व कोसलदेसनरे धम्मकोसलं नयंतो, परि
१ दुकूलमिव-वस्त्रमिव । २ दशार्हाणाम्-वासुदेवानाम् । ३ लूता-करोलीभो ।
For Private And Personal