________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सुवेगदूअस्स सहाए निग्गमणं ।
१५५
जिलं तं तायनंदणं अद्धासणे उववेसेइ, तेणावि सो भरहो किं गम्विरो हवइ ? । एयम्मि भरहसमुद्दम्मि ससेण्णा नरिंदा जे सत्तुमुटिव्य ते उ अण्णे, अहं तु तेएहिं दूसहो हंत ! वडवानलो होज्जा । अक्कतेयंसि 'अण्ण तेया इव मइ पाइका आसा रहा हथिणो सेणाणी भरहो विय सव्वे पैलिज्जन्तु । बालत्तणम्मि करिणा इव करेण जो पाएमु समादाय ले लीलाए गयणम्मि मए उच्छालिओ गयणमग्गे दूरं गंतूण जो भूमीए पडतो 'एसो पैरासू मा होम' त्ति मए पुप्फन्त्र करपउमम्मि गहिओ । निज्जियाणं चाडुकाराणं नरवईणं चाडुवयणेहिं जम्मंतरं पत्तो इव सो अहुणा तं विस्सरित्था, सव्वे वि ते चाडुयारा नरवइणो पणासि हिरे, सयं एक्को च्चिय एसो बाहुबलिबाहुबलाओ सं नायपीडं सहिस्सइ । दुअ ! इओ तुं गच्छसु, रज्ज-जीवियकामेण सच्चिय आगच्छेउ, तायदिण्णभागसंतुठेण मए च्चिय तस्स भूमी उविक्खिया, तत्थागमणपयोयणं मम नत्थि । तो "चित्तकाएहि विव दढसामिआणापासतिएहिं पकोवतंब-नयणेहिं नरेसरेहिं सो पेक्खिज्जमाणो, रोसाओ हणेह हणेह त्ति अंतो वयंतेहिं फुरियाहरेहिं रायकुमारेहिं मुहं मुदं वियर्ड कंडक्खिज्जमाणो, गसिउं इच्छंतेहिं पिव उड्ढीकयभमुहेहिं किंचि चलिअसत्थेहिं दिढावद्धपरियरेहिं अंगरक्खगेहिं पेक्खिज्जमाणो, अम्हाणं साहसिएण केणावि सामिपाइक्केण अयं वरागो हैम्मिहिइ ति मंतीहिं चिंतिज्जमाणो पायं उक्खेविऊणं चिढमाणेण सजीकएण हत्थेण कंठे धरि पिव उक्कंठिएण वेत्तिएण उद्याविओ सो सुवेगो मणंसि खुहिओ वि समाणो धोरिमं धरिऊण समुट्ठाय सहागेहाओ बाहिरं निग्गच्छेइ ।
सुवेगदूअस्स सहाए निग्गमणं
तया कुद्धतक्खसिलाऽहिवइ-तार-सदाणुमाणाओ मिसं रोसखुहियाए दुवारत्थियपाइकसेणाए अप्फालिजमाण-फलएहिं नच्चिज्जमाणमहाऽसीहिं पक्खिज्जमाण चक्केहिं गिव्हिज्जमाणमोग्गरेहिं फाडिज्जमाणतिसल्लेहिं पीडिज्जमाणतूणेहिं गिहिज्जमाणदंडेहिं पेरिज्जमाणेहिं परसूहि पए पए सव्वो वि अप्पणो मच्चु पिव पासंतो खलंतपाओ बाहुबलिणो सीहदुवाराओ सो निग्गओ । तओ रहारूढो गच्छंतो सो सुवेगो मिहो उच्चएहिं वयंताणं पउराणं गिरं एवं आयण्णेइ
१ अन्यतेजांसि इव । २ प्रलीयन्ताम् । ३ विगतप्राणः । ४ प्रियवचनैः । ५ चित्रकायैः-च्याप्रैः । ६ कटाक्ष्यमाणो । ७ ऊर्वीकृतकुटिभिः । ८ हनिष्यते । ९ धैर्यम् । १० स्फाटयमानत्रिशल्यैः । ११ तूणम्शरधिः-भाधुं । १२ आकर्णयति ।
For Private And Personal