________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
९२
सिरिउसहनाहचरिए
भूइट्ठेहिं भक्खरेहिं इव निवद्धमउडेहिं महंतेहिं मंडलेसरेहिं परिओ परिवारिओ, उवायाणं गेहेहिं पित्र सरीरधारि - अत्थसत्येहिं पिव असुरगुरुप मुहसरिसेहिं बहूहिं वरिहिं मंतीहिं वरिओ, गूढपक्खेहिं 'पक्खिराएहिं पित्र जग-लंघण - जंघालु एहि लक्खसंख - तुरंगमेहिं 'वसुं विराइओ, सनिज्झरेहिं गिरीहिं पिव झरंत - मय -जलासार - - समिअपुढविरेहिं उगेहि गयरा एहिं सोहिओ, असूरदंसणिगाहिं पायाल - कण्णगाहिं पिव सहस्ससो वसंतसिरिपमुह - अंतेउरीहिं संवरिओ, रायहंस - सहियाहिं गंगाजउणाहि पैयागुब्व सचामराहिं वारंगणाहिं सेविय-पासओ, पुण्णिमारयणिचंदेण सिहरीव अहमणोहारिउवरित्थिय - धवलच्छतेण सोहिओ, पडिहारदेवेण देविंदो व सुवण्णदंड हत्थेण पडिहारेण अग्गओ सोहिज्जमाणपहो, सिरिदेवीए तणएहिं व रामभरणभूसिएहिं तुरंगारूढेहिं असंखेज्जेहिं पउरेहिं इन्भेहिं अणुसरिज्जमाणो, जोव्वणवंत सीहो पव्त्रयसिलापि पिव सुरिंदसरसो सो भद्दगयरायसंधमा रूढो, चूलाए मंदरो इव तरंगीभूय किरणेण रयणमयमउडेण सिरंमि विरायमाणो, वयणस्स सिरीए जिया जंबूदीवस्स दोण्णि चंदा सेवणत्थं समागया इव मुत्तामइयकुंडलाई धरमाणो, लच्छीए मंदिरंमि वप्पसरिसं थूलमुत्तामणिमइयं हारलट्ठि हिययमि घरंतो, भुयतरुणो उच्चएण दिढं नवलयावेढणं पिव बाहूमूलेतुं जच्च जंबूणय केऊरे धरंतो, लायण्णसरियाए तीरवट्टिण -च्छडासंनिहे मणिबंधेयुं मुत्तामणिमइए कंकणे धरमाणो, फणि- फणस रिसपाणीणं दुण्णि महंतमणिणो इव कंतिपल्लवियगयणे दोण्णि अंगुलायगे धरतो, देहे सिरिचंदणविलेवणाओ अदंसणिज्ज सरीरवसणभेषण अंगलग्गमुहुमसेय-वत्थेण सोहिओ, पुण्णिमामयंको चंदिमं पित्र गंगात रंग-निगर-फद्धं कुणतं पडं घरंतो, नाणा - घाउ - मइअ - भूमीए निसेविओ अयलुव्व विचित्त-वण्ण-रुइरेण 'अंतरिज्जेण रोइओ, सिरीणं आकरिसणे कीलासत्यमिव महाबाहू सो पाणीहिं अंकुसं "वद्यावितो, बंदि - बुंदजयजयाराव - पूरिय - दिसामुहो सो सामिपायप वित्तस्स उववणस्स अंतियं उवागओ | अंबराओ गरुलो व्व सो बाहुबलिनरिंदो करिखधाओ ओरोहिता छत्ता चइऊण तं उज्जाणं पविसेइ, पविसिऊण तं उज्जाणं चंदर हिंयं वोममिव सुहारहियं च सुहाकुंडमिव सामिरहियं पासेइ, तओ पहुमुहचंद दंसणाऽऽउरो नयणाणंददाइणो पूयणिज्जपाया भगवंतो कत्थ संति त्ति सव्वे उज्जाणवालगे पुच्छेइ । ते वयंति - जामिणी safar अग्गे कत्थवि गओ त्ति जाव कहिउं अम्हे आगच्छामो ताव देवो समागओ ।
1
२ पक्षिराजैः- गरुडैः । २ जङ्घालै: - वेगवद्भिः । ३ विश्वकू । ४ प्रयागवत् । ५ वसनभेदेन - वस्त्रभेदेन । ६ अन्तरीयेण - अभ्यन्तरवस्त्रेण रोचितः । ७ वर्तयन् भ्रमयन् ।
For Private And Personal