SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir संगामपारंभे जिणिंदपूअणं । पुण्णा उद्या सिन्धं चलंतु । रहीणं हि सस्थासणि-पायाओ नगा इव रहा भंजिहिन्ति, तओ सज्जिया अण्णे रहा अणुगच्छन्तु । पढमेसु आसेसु संतेमुं जुद्धम्मि विग्धो मा होज्ज त्ति आसवाराणं पिट्ठओ सयसो अण्णे आसा गच्छंतु । इक्किक्कं बद्धमउडं नरिंदं वहयो वि इभा अणुजंतु, जं तेसि एगेण इभेण जुद्धं न होई । रणायास-गिम्हउउतवियाणं जंगमपवाओ इव जलवाहिणो महिसा अणुसेणिगं गच्छंतु । चंदस्स कोसोव्य हिमगिरिणो सारं पिव अभिणव-वण-रोहणो-सहीओ वसहेहिं उप्पाडिज्जंतु । एवं संगामम्मि रायनियोगिपुरिसाणं आएससमुभवकोलाहले हिं रणतुरियमहारवो अईव वढेइ । तया समंतओ समुत्थियतुमुलेहिं विस्सं सदमइयं पिच, 'पेखंता. ऽऽउहेहिं च सव्यओ लोहमइयं इव होइ । दिहपुब्विणो विव पुचपुरिसाणं चरित्ताई सुमराविता, वासरिसिव्व उच्चएहि रणनिव्वाहफलं ससंता, नारयरिसिव्व आयरसहिया वीराणां उद्दीवणहं मुहं मुहं उवत्थियपडिसुहडे पसंसमाणा पव्वदिणध्व रणुत्ताला वेयालिया हरिसेण तत्थ पइहत्थिं पइरहं पइतुरंग अणाउलं भमंति । संगामपारंभे जिणिंदपूअणं-- अह बाहुबली सिणाइत्ता देवं अच्चिउं देवालयम्मि वच्चेइ, महंता हि कत्थइ कज्जम्मि न विमुज्झेइरे, तत्थ जम्माभिसेगम्मि वासवो विव सो उसहसामिणो पडिम सुगंधि-जलेण भत्तीए हवेइ, तो कसायरहिओ सो परमसद्धो सद्धाए नियचित्तं पिव दिव्वगंध-कसाइयवस्थेण तं पडिमं लुहेई । तओ पडिमाए दिव्ववसणमइयचोलग रयंतो विव जक्ख कद्दमेण विलेवणं कुणेइ, तो राया कप्पतरुपुप्फमालासरिस-सरस-मुगंधजुत्त-विचित्ताहि पुप्फमालाहि जिणपडिमं समच्चेइ, सोवष्णिय-धवदहणम्मि धूमेहिं नीलुप्पलमइयपूयं विरयंतो इव दिव्वधूवं डहेइ, तओ कय-उत्तरासंगो मयररासित्थिओ आइच्चो पयावं पिव दित्त-दीवगं आरत्तिगं घेत्तूण आरत्ति उत्तारिऊण पणमिऊण कयंजली भत्तिबहुमाणो बाहुबली आइणाहं एवं थुणेइ-'जं सस्स अन्नाणयं जाणिऊण सव्वण्णु ! अहं तुमं थुणेमि तं तु तुमम्मि एसो र्दुव्यारो भत्तिबहुमागो में मुहरेइ, आइमतित्थेसो ! भवारितसियपाणीणं वजपंजरनिभाओ तुम्हकेर पाय-नह-दित्तीओ जयंति, देव ! भवंतचरण-कमलं पेक्खिउं रायहंसव्व १ प्रेखद्-कम्पमानः । २-स्मारयन्तः । ३-व्यासर्षिवत् । ४-वैतालिकाः । ५ स्नपयति । ६ माटि । ७ स्वस्य । ८ दुर्वारः । ९ मुखरयति । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy