________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए धण्णा चिय देहिणो पइदिणं दूराओ वि धावेइरे, भयवं ! सीयपीलिएहि सूरो विव घोर. संसारदुक्ख-बाहिएहिं विवेगवंतेहिं तुम चेव एगो सरणीकुणीअसि, नाह ! हरिसेणं निमेसरहिए िनेत्तेहिं जे पाणिणो तुमं पासंति ताणं परलोगम्मि वि देवत्तणं न दुल्लहं, देव ! खीरेण खोमवत्थाणं कज्जलकयमालिण्यं पिव तुव देसणावयणजलेहि नराणं कम्ममलो अवगच्छेइ, सामि ! उसहणाह ति जविज्जमाण तव नामं सव्वसिद्धिसमाकरिसणमंतत्तणं अवलंवेइ, पह ! जे तुम्हकेरभत्तिवम्मिया ताणं सरीरीणं वज्जपि न भिदेइ. सूलंपि न च्छिदेइ' एवं भगवतं पुलयंचिओ रायसिरोमणी सो बाहुबली थुणिऊण नमिऊण य देवयागाराओ निग्गच्छेइ, तओ सो हेम-माणिक-मंडियं वज्जकवयं विजयसिरी विवाहाय कंचुगं पिव गिण्हेइ, तम्हा सो नरीसरो विउल-विदुम-सम्रहेण समुद्दो विव भासुरेण तेण कवएण विराएइ, तो धरणीधवो गिरि-सिहर-निविट-मेह माला सिरिविडंबगं सिरत्ताणं सिरम्मि निहेह, पिट्ठीए महाफणिठाणाइण्ण-पायाल-विवरु - वमे लोहनारायभरिए दुण्णि 'तूणे बंधेइ, वामभुयदंडम्मि जुगंत-समय- उइढखित्तजमदंडसहोयरं कोदंडं धरेइ। इअ सण्णद्धो बाहुवली पुरोहिएहि पुरओ 'सत्थि' त्ति आसाधिज्जमाणो, सगोत्तवुड्ढाजणेहिं 'जीव जीवत्ति' वुच्चमाणो, वुड्ढ-सिद्ध-पुरिसेहि 'नंद नंद' ति बुच्चंतो, बंदिनरेहिं चिरं 'जय जय' त्ति वइज्जमाणो सो महाभुओ आरोहगेण दिण्णहत्थावलंबणो देवराओ मेरुसिहरं पिव महागइंदं आरोहेइ । इओ तयाणि चेव पुण्णबुद्धी सिारिभर हेसरनरिंदो वि सुभसिरीए कोसागारं देवयागारं गच्छेइ, तत्थ महामगो सो दिसिविजयाणीयपउमाइतित्थजलेहिं सिरि-आइनाहपहुणो पडिमं पहवेइ, तओ सो रायसीहो देवदूसेण वत्थेण सिप्पिवरो मणिणो विव अपडिमं तं पडिमं लुहेइ, लुहिऊण हिमायलकुमाराइदिण्ण-गोसीस-चंदणेहिं तं पडिमं नियजसेहिं पुढवि पिव विलिंपेइ, विलिंपिऊण लच्छीघरसरिसपउमेहिं नयण-थंभणोसहिरूवं पूअं रएइ, रइऊण महीवई धूमवल्लीहिं कत्थरीपत्तावलिं आलिहंतो विव पडिमाए पुरओ धृवं डहेइ। तो सो समग्ग---कम्म-कट्ठाणं उल्लणं अगिकुडं पिव उदित्त-दीवगं आरत्ति गिण्हेइ, तं आरत्तियं उत्तारिऊण आइणाहं च पणमिचा भरहभूवई मत्थयम्मि अंजलिं विरइऊण इअ थुणिउं उवक्कमेइ"-जगणाह ! जडो वि जुत्तमाणी अहं तुमं थुणेमि ? जओ गुरुणो पुरओ बालाणं लल्लावि गिराओ जुत्ता एव । देव ! गुरुकम्मोवि जीवो तुम्ह सरणं अंगीकुणतो सिज्झइ, 'सिद्धरसस्स हि फासेण लोहो वि सुवण्णीहोइ' । नाह ! तुमं झायमाणा थुणमाणा अच्चमाणा य धण्णा देहिणो मण-वाय-कायाणं फलं पावेइरे,
१ क्षौमवस्त्रम्-रेशमीवस्त्र । २ तूणौ-बाणो मूकवानु भाथु । ३-उल्बणम्-उत्कटम् । १ अस्पष्टा वाचः ।
For Private And Personal