SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir संगामपारंभे जिणिंदपूअणं । सामि ! पुढवीए विहरमाणस्स तुम्ह वि चरणरेणवो नराणं पावदुमुम्मूलणे महागया इव आयरंति, पहु ! सहावओ मोहेण अंधिल्लगाणं सरीरीणं विवेगलोयणं दाउं तुमं चिय एगो सक्को सि, जे तुम्हेच्चय-पाय-पउमेसु भमरायति ताणं मणस्स मेरुप्पमुहं पिव लोयग्गं न दरे, देव ! भवंत-देसणावयणेहि पाणीणं कम्मपासा जलहरजलेहिं जंबुफलाई पिव सिग्धं गलं.त, जगदीसर ! तुमं मुहुँ मुहुँ पणमिना इमं पत्थेमि तुम्ह पसायाओ तुमम्मि भत्ती जलहिजलमिव अक्खया होउ" इअ आइनाहं थुणिऊण नसंसिऊण य भत्तिमंतो चक्कवट्टी भरहनरिंदो देवयागाराओ निग्गच्छेइ । तओ सो निवो पमाणविनिम्मियं कवयं भुज्जो भुज्जो सिढिलीकाऊण हरिसससिएण अंगेण धरेइ, तेण अंगलग्ग-दिव्य-मणिमइयवम्मेण महीवई माणिक्कपूआए देवपडिमा इव विराएइ । तओ सो भरहेसरो बीयं मउडं पिव मज्झम्मि उच्चं छत्तवटुलं सुवण्णरयण---सिरताणं धरेइ, नागराए विव अच्चंत--तिक्ख-- नाराय --दंतुरे दोणि तोणीरे पिट्ठम्मि बंधइ, तओ सो इंदो विव उज्जुरोहियधणुहं वामेण पाणिणा वेरि-पडिऊलं कालपुढे महाधणुं उवादेइ । सो सूरो विव अण्णतेयंसीणं तेयं गसमाणो, भगउँदो इव लीलाए थिरपायन्नासं कुणतो, मइंदव्य अग्गओ पडिवीरे तिणं पिव गणितो. पन्नगिंदो इब दुविसहदिट्टीए बीहणगो, महिंदुव्व उच्चएहि बदिदारगेहिं थुणिज्जमाणो भरहनरिंदो रणकुसलं महागयं समारोहेड । अह ते दुण्णि वि भरहबाहुबलिनरिंदा कप्पतरुव्य बंदीणं दविणं दिता, सहस्सक्खव्व समागयनिय-सेण्णाइं पासंता, मुंणालं रायसव्व एगं वाणं बरंता, कामकहं विलासिपुरिसव्व रणकहं कुणंता, महूसाहा महोयंसिणो ते उभे नहमज्झम्मि दिणयरव्य निय-निय-सेण्णमज्झम्मि समागच्छन्ति । निय- सइण्णभंतरसंठिओ भरहो बाहुवली य जंबूदीवमज्झवहि-मेरुगिरि-सिरिं धरेइ । ताणं दण्हं सेण्णाणं अंतोवट्टिणी भूमी निसढ-नीलवंतगिरीणं मज्झम्मि महाविदेहखेत्तभूमीव लक्खिज्जइ । ताणं दुण्णि वि सेणाओ कप्पंतसमए पुव्वाऽवरवारिनिहिणो इव पंतिरूवाओ होऊण अभिसप्पेइरे । पंति विप्फुट्टिऊण बाहिरं गच्छंता पाइक्का रायदुवारपालेहिं सेऊहिं जलपवाहा इव निवारिज्जति, ते सुहडा रायादेसेण तालेण एगसंगीय-वत्तिणो नट्टगा इव परुप्परं समपायनासं चलन्ति, निय-थाणं अचइऊण गच्छंतेहिंसव्वसेणिगेहिं ताणं दण्हं सेणाओ इक्क-देहाओ विव विरायंति । ते सहडा रहाणं लोहमुहचक्केहिं पुढविं फाडता, लोहकुदालकप्पेहिं आसाणं खुरेहिं खणता, १ जन्मान्धानाम् । २ तूणीरौ । ३. भीषणो-भयजनकः । १ बन्दिनः-स्तुतिपाठकाः। ५ मृणालम् - पद्मनालम् ६ यरस्पपरं संमुखं गच्छन्ति ७ विस्फोटय-तोडीने । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy