SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उहो वज्जजंघभवो ॥ अहं ललियंगो अम्हि, इमा सयंपहा मम देवी इच्चाई जं एत्थ पडम्मि लिहियं तं संवएइ चित्र । अह य पंडिआ तं पुच्छेइ-जइ एवं भद ! तया कहेहि 'पडंमि को इमो संनिवेसो, तं तुम सयं अंगुलीए दंसेसु' । सो वएइ.-एसो मेरुपयओ, एसा नयरी पुंडरिगिणी । तीए पुणो वि पुट्ठो-इमो मुणीसरो को ? । सो वएइइमस्स नामं मए विस्सरिअं । मुज्जो वि सा पुच्छेइ-मंतीहिं परिवरिओ अयं नरिंदो को नाम ? एसा य तवंसिणी का ?। सो बोल्लेइ-अहं न जाणामि । तीए नायं-इमो को वि मायावी अस्थि ?, तओ सा उपहासपुव्वयं वएइ -'हे पुत्त ! तुम्ह पुयभवचरियं संवएइ एव, तुमं ललियंगो देवो असि, तुम्ह पत्ती उ सयंपहा नंदिग्गामे कम्मदोसाओ संपइ पंगृभूआ उप्पन्नासि, संजायजाईसरणामो निरं चरियं पडम्मि आलिहिऊण तीए एसो पडो धायइखंडगयाए मम अप्पिओ, तीए पंगूए करुणाए तुं मए गवेसिओ असि, तओ आगच्छाहि तीए समीवंमि तुम नएमि, दीणा सा तुम्ह विओगम्मि पुत्त ? कटेण जीवइ, तओ पुन्वजम्मप्पियं अज्ज समासासेहि' एवं वोत्तणं तुण्हिआए पंडियाए स मोइओ नियमित्तेहिं चेव उबहासपुन्वयं भासिओ-मित्त ! कलत्तरयणाभिगमाओ तुम्ह महंतो पुण्णुदओ, तो तत्थ गच्छसु, सा पंग पिआ तुम्ह सव्वहा पोसणिज्जा एव । तओ विलक्ख-दीणाणणो स दुईतो कुमारो कत्थ वि गओ। अह लोहग्गलपुराओ सो वनजंघो वि तया तस्थ समुवागओ, तं चित्तपउलिहिअनिअचरियं पासिऊण मुच्छिी ताळयंटेहिं पीइओ जलेहिं च सिंचिओ, मा सो उढिओ समाणो सज्जो सग्गाओ आगओ इव जाइस्सरवंता होत्था। तया तीए पंडिआए 'कुमार ! इमं चित्तपडं पेक्खित्ता तुमं किं मुच्छिओ असि ?' इअ पुढो वज्जजंघो आह-हे भद्दे ! इह सप्पियस्स मम पुत्वभवसंभवचरियं इमं लिहिअं, तं दणं अहं मुच्छिओ, चित्तपडम्मि इमो ईसाणकप्पो, इमं सिरिप्पहं विमाणं, एसो ह ललियंगो नामेणं देवो, इमा मज्झ सयंपहा नाम पिआ अत्थि, इओ अ धायइसंडे नंदिग्गामे महादलिदस्स घरम्मि निन्नामिगा पुत्ती इमा, इह सा अंबरतिलगपव्ययमारूढा जुगंधरमहामुणिस्स पुरओ गहिआणसणा ठिआ अस्थि, एत्थ अहं ईमीए निअरूवदसणत्थं आगओ, । मइ रत्ता मरिऊण एसा गुणं सयंपहा जाया, इह नंदीसरद्दीवे जिणपडिमापूअणपरो अहं अम्हि, इओ अन्नतित्थेसु गच्छमाणो मग्गम्मि चयमाणो अहं अम्हि, इह य एगागिणी मज्झ विओगे दीणाणणा इमा सयंपहा, इह य चय १ मायिकः । २ वीजितः For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy