________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२६
सिरिउसहनाहचरिए मुणिणो उप्पण्णे केवलनाणे तस्स महूसवं काउं आगच्छंते देवे पासइ, पासिऊण 'पुव्वं मए एरिसं कत्थ दिदं' ति विचारंती ऊहापोहं च कुणंती निसासुमिणमिव पुव्वाइं जम्मंतराइं सुमरेइ, हियए पुन्वभवनाणभारं वहिउं असमत्था इव तक्खणमि मुच्छिआ भूमियलंमि निवडिया, सहीहिं कएण चंदणाइउवयारेण लद्धचेयणा समुट्ठिा समाणा चित्तंमि य एवं चिंतेइ-मम पुत्वभवपई ललियंगो सो सग्गाओ चविओ संपइ कत्थ ओइण्णो अस्थि त्ति अन्नाणं मं पीलेइ, हिययसंकंते एयम्भि, न अन्नो मम पाणणाहो, जओ कप्पूरपत्ते को नाम लवणं पक्खिवेज्ज । सो अ पाणप्पिओ मम वयणगोअरो न सिआ, तो अण्णेण सह आलवेण अलं ति विआरित्ता मउणं चेव अकासी । तया तस्स सहीवग्गो भूअप्पेआइदोससंकाए मंतताइ-उवयारं काउं लग्गो । सा उवयारसएहिं पि मृगत्तणं न मुंचेइ । अह कंमि पओयणे वि निरं परिवारं अक्खराइं लिहिऊण 'भूमया-हत्थाइसन्नाए वा निओएइ, अन्नया सा सिरिमई कीलोज्जाणे कीलणत्थं गया,तत्थ एगंते समयं लद्धणं पंडियाए नाम धाईए पुच्छिआ-हे पुत्ति ! तुम मज्झ पाणा इव पिआ असि, तुज्झ वि अहं माई इच, तेण अम्हाणं अण्णमणं अवीसासकारणं न, तओ जेण हेउणा मोणं आलंबसे तं मज्झ कहसु, मम तुज्झ दुक्खसंविभागं दाऊण अप्पाणं अप्पदुक्खं कुणाहि, तब दुक्खं आंणाऊण तस्स पईंगारत्थं जइस्सं, जो हि अण्णायरोगस्स कयाइ चिइच्छा न जुज्जइ, माऊए इव सीए वयणं सोच्चा सा वि पुव्वजम्मसंभवनिअवुत्त॑तं सीए अग्गओ बवेइ । सा य पंडिआ उवायकुसला सिरिमईए तं वुत्तंतं पडम्मि आलिहिऊण नयरंमि दंसिउं सिग्घं गया। तया वज्जसेणचकवट्टिस्स जम्मदिवसो हुवीअ, एयम्मि समए तत्थ बहवो भूवइणो आगया । अह सा पंडिआ तं सुंदरं चित्तपडं घेत्तूणं रायमग्गम्मि वित्थारिऊण ठिआ । तत्थ सत्थकुसला के जणा तं पडं पासित्ता सग्ग-नंदीसराइभं ठाणं आगमत्थाऽविरोहेण परिथुणिरे, अवरे उ महासावगा मत्थयं धुवमाणा पत्तेगं सिरिअरिहंताणं पडिमाओ वणिति, के वि कलाकोसलसालिणो अभिक्खणं कुणिअनेत्तेहिं पइक्खणं पडं पेक्खमाणा चित्तरेहासुद्धिं पससंति । एत्थंतरम्मि य दुईतो इअ जहत्थनामो दुईसणमहीवइणो पुत्तो तत्थ समागओ, सो तं चित्तपडं खणं पेखिऊण धीमंतो अलीगाए मुच्छाए भूमीए पडिओ, लद्धसन्नो इव उडिओ सो जणेण मुच्छाए कारणं पुट्ठो कवडनाडयं काऊण वुत्तंतं कहेइ-मम पुधभवचरिशं केणावि एत्थ लिहिअं अस्थि, एयस्स चित्तपडस्स दंसणाओ मम जाईसरणं समुप्पण्णं,
१ भ्रः-भमर, भवां । २ कूणित० संकोचित त्रैः ॥
For Private And Personal