________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहयरिए माणा इमा सा एव मज्झ पिआ अस्थि । अहं मण्णेमि-तीए जाइस्सरणेण इह नियचरियं लिहियं, 'न हि अन्नो अण्णाणुभूअं कयाइ जाणाई। पंडिआवि आमं ति चोत्तूण सिरिमईए समीवे गंतूण हिययविसल्लीकरणोसहसमं तं सव्वं कहेइ ।
सिरिमईए वज्जजंघेण सह परिणयणं --
सिरिमई पिअ-वुत्तंतगिराए रोमंचिआ जाया । तं च वुत्तंतं पंडिआमुहेण सिरिमई पिउणो जाणावित्था, जओ इत्थी सायत्तत्तं न अरिहेइ । तीए गिराए पमुइओ वज्जसेणनरिंदो वज्जजंघकुमारं वाइरित्ता तं आह-हे कुमार ! अम्हाणं एसा सिरिमई पुत्ती पुव्वजम्मु ब्व तुम्हं एण्डिं पि पिआ होउ, तेण कुमारेण तहत्ति पडिवण्णे पसण्णो भूवई सिरिमई कणं समहूसवं कुमारेण सह परिणावेइ । तओ जोण्हामयंका इव संजुत्ता ते सियवसणधरा रण्णाणुण्णाया लोहग्गलपुरं गच्छिम् ।
अह सुवण्णजंबो नरिंदो वज्जजंघं जोग्गं नच्चा तं रज्जम्मि ठविऊण पव्वज्ज गिण्हित्था । वज्जसेणचक्कवट्टी वि पुक्खलपालस्स पुत्तस्स रज्जसिरि दाऊणं पन्वइओ, सो य तित्थयरो जाओ। वज्जजंघो वि सिरिमईए पियाए सह विविहकामभोगाई भुंजमाणो नायमग्गेण रज्जं पसासेइ । गंगासागराणमिव विओगं अपत्ताणं भोगे मुंजमाणाणं ताणं पुत्तो समुप्पण्णो । अह पुक्खलपालस्स सीमाए सामंतनरिंदा तेण सह विरोइं काउं पउत्ता, एयस्स आणं अवमण्णेइरे, तो दुजणाणं व तेसिं साहणत्थं वज्जजंघनरिंदं वाहरेइ। अह पबलसेणासहिओ बलवंतो सो वज्जजंघो नयराओ निग्गच्छेइ, तया पियविरहाऽसहा सिरिमई वि नरिंदेण सह निग्गया, अह सो नरिंदो मग्गम्मि गच्छंतो अद्धपहम्मि अमावासारयणीए वि जोण्हाभमदायगं महासरवणं पासेइ । तत्थ पहिगेहि सो विण्णत्तो-हे राय ! इहं दिटिविससप्पो अत्थि त्ति वयणं सोच्चा सो अन्नण पहेण निग्गओ, कमेण सो पुंडरीगिणीनयरीए समागओ। तेयंसिणो अस्स महारायस्स पहावाओ सव्वे सामंतनरिंदा जुद्रण विणा आहीणा जाया। राया पुक्खलपालोवि वज्जजंघनरिदस्स विविहप्पयारेण सागयं कासी । समए सो वज्जजंघो पुक्खलवालनरिंदस्स अणुण्णं घेत्तण सिरिमईए सहिओ नयरीए निग्गओ । अह सो कमेण महासरवणं संपत्तो, तया पहिएहिं सो वुत्तो-हे महाराय ! संपइ अस्स वणमज्झेण गच्छाहि, जओ अहुणा एत्थ वणम्मि दुण्डं अणगाराणं केवलनाणं समुप्पणं
१ स्वायत्तत्वम्-स्वाधीनत्वम् ।
For Private And Personal