________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
'Y
---
-
-
-
---
-
"-"-Ya
n
":
उत्थो महाबलभवो ॥ तुरिआइ-निणाएहि अहोरत्तं तुमं विलसिज्जाहि, एवं जावज्जीवं पंचिदियकामभोगोपभोगेहिं सुहं जीवेज्ज, अलाहि धम्मकज्जेहिं, जयंमि धम्माधम्मफलं न सिआ॥
सयंबुद्धमंतिकयजीवसिद्धी --
__ तो संभिण्णमइणो वयणं सोच्चा सयंबुद्धो वएड, हे संभिन्नमइ ! एवं क्यंतेहि स-परसत्तूहि नथिअजणेहिं अंधेहिं अंधा विव दुग्गईमुं पाडिज्जंति, धिरत्थु ताणं । अयं जीवो मुहदुहजाणगो स-संवेयण-वेयणिज्जो अस्थि । बाहाभावाओ, न हि केणइ निसेहिउं सकिज्जइ । जीवं विणा कया वि मुहिओ हं दुक्खिो हं ति पञ्चओ कस्स वि न जायए । एवं निआणुभावाओ निसरीरे जीवे साहिए परसरोरे वि जीवो अणुमाणप्पमाणाओ सिज्झइ जहा परसरीरे वि जीवो अस्थि, सव्वत्थ बुद्धिपुव्वाए किरिआए उलंभाओ, जो एव जंतु मरइ स एव पुणो उव्वज्जइ, एवं जीवस्स परलोगो वि असंसयं अत्थि, एनं चिअ चेयण्णं बालतणाओ जोव्वणं इव, जोवणाओ अ बुड्ढत्तणं इब जम्माओ अन्नहिं जम्मंमि जायइ । पुवचे पण्णस्स अणुवत्तणं विणा कहं असिक्खिअबालो थणमि मुई अप्पेइ ?। अण्णं च अचेयणभूएहितो चेयणो कई जायइ । जयम्मि कारणस्स अणुरुवं हि कज्ज दीसइ, देह-जीवाणं कयावि अभिण्णत्तगं न कहणिज्ज, मरणावस्थाए कलेवरंमि जीवो न उपलब्भइ । तओ देहाओ भिण्णो परलोग-गमिरो अयं जीवो अत्थि, धम्माधम्मनिबंधणं परलोगो वि विज्जइ । अओ महाराय ! दुग्गइहाइणो सग्गइविरोहिणो पंचेदियविसए दरओ मुंचसु, एगो राया होइ एगो को एवं सिरिमंत-दलिदाणं धीमंत-जडाणं सुरूव-कुरूवाणं सबलदुबलाणं निरोग-रोगपीलिआणं मुहग-दुहगाणं च तुल्ले वि मणुअत्तणे जं अंतरं तं धम्माधम्मनिबंधणं नायव्वं, 'एगं वाहणं होइ अन्नो तं आरोहइ, एकको अभयं मग्गइ वीओ अभयं देई' एयं धम्माधम्मफलं जाऊण हे सामि ! दुज्जणवयणमिव अहम्मो चयणिज्जो, वीयरागवयणमिव सिवसम्मिककारणं धम्मो घेत्तव्यो होइ । एवं सयंबुद्धो खणभंगुर राइणो सयमइणो खणिअवायं, 'मायामयं च जगं' ति वाइणो महामइस्स मायावायं च विविह जुत्ति पुरस्सरं निराकरित्ता नरिंदं कहेइ-रायवर ! कामभोगासत्तेहिं विधायकुपलेहि पुग्णोदयविहेहिं एएहिं तुमं पयारिज्जसि, तो विवेगं आलंबित्ता काममोगे दूरओ चहज्जासु, इह परस्य य कल्लागाय धम्मं चिय सेवि ज्जाहि । अह धम्मियवयणसवणपसण्णवयणी राया वएड-निम्मलबुद्धि ! सयंबुद्ध ! तुमए अईव सोहणं वुत्तं, अवस्सं धम्मो काययो, न अम्हे धम्मविरोहिणो किंतु समए एव
For Private And Personal