________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए धम्मो आयरणिज्जो 'बालतणे विज्जाए अब्भासो काययो, जोवणे य विषयभोगा भोत्तव्या, वुठूत्तणम्मि अ मुणित्तगं कायव्वं' ति कामभोगनोग्गजुन्नत्तणं लद्धणं को तस्स उइअं उवेक्खेज्जा, तुमए अवसरं विणा धम्मुत्रएसो कमओ, 'वीणाए वाइज्जमाणीए वेयउग्गालो कि विरायइ ?' धम्मस्स फलं सग्गइआई तं संदि, चित्र, तो इहभविग-विसय सुहाऽऽसायरसं असमए किं निसेहसि ।
सयंबुद्धमंतिकहिओ नरिंदस्स पियामहअइबलवुत्तंतो____ अह सयंबुद्धो कयंजली विण्णवेइ--आवस्सयकरणिजधम्मफलंमि अण्णहा न संकित्था, एगया नरवर ! बालत्तणे अम्हे नंदणवणम्मि गया, तया तत्थ अच्चंतसुंदरस्वधरं एगं सुरवरं पासित्था किवासीलो सो देवो तया एवमाह-हे निव! तब अहं अइबलो नाम पिआमहो अम्हि, संसारभयविरत्तमणो तिणमिव रज्जसिरिं चइत्ता पवज्जमुबागओ, निम्मलयरचारित्ताराहणेण अंते अणसणं गहिऊण लंतगदेवलोगे तस्स अहिवो अहं जाओ 'तुमए वि धम्मकन्जंमि पमाओ न कायव्यो' इअ वोत्तूण पयासिआगासो विज्जुन्य सो तिरोहिओ आसि । तओ पञ्चक्खे वि पमाणतरकप्पणाए कि ?, अओ महाराय ! पियामहस्स वयणं सुमरंतो 'परलोगो अत्थि' इअ मण्णसु । नरिंदोवि बोल्लेइ-मंतिवर ! जं तुमए पियामहस्स वयणं सारिओ तं सोहणं कयं, अहुणा हं धम्माधम्मनिबंधणं परलोग मण्णेम्मि । अह अण्णाणतमतइविणासणभक्खरसमो सो मंतिवरो समयं लणं सागंदं बोत्तुं पारंभेइ
हे नरीसर! पुरा तुम्ह वंसम्मि कुरुचंदो नाम नरिंदो होत्था, तस्स भज्जा कुरुमई, हरिचन्दो नाम युत्तो । स निवई सुगयभत्तो महारंभमहापरिग्गहेसु सया रओ, जो कयंतुव्व सव्वया पाणिहिंसाइ-निंदणिज्जाऽणज्जकज्जेसु निदओ होसी। पंचेदियविसयसुहाई एगंतं भुजंतस्स धम्मविमुहस्स तस्स अंतिमसमए आसण्णनरगदुक्खवैण्णिगामेत्तसंनिहो सत्तधाउप्पकोवो संजाओ, जेण तस्स सुउमालतूलसेज्जा कंटगसेज्जा इव दुहदाइणी जाया, साउसुरसअसणाइंपि लिंबरसुव्व विरसाणि अ जायाई, चंदणागरुकापूरकत्थूरीपमुहसुगंधपयत्थाइंपि दुग्गंधसरिसाई होहीअ, भज्जापुत्तमित्ताइ-परिवारजणा य सत्तुन चक्खूणं उव्वेगजणगा होत्था, अहवा पुण्णक्खए सव्वं विवरीयत्तणं जायइ । तया कुरुमई हरिचंदो अतं नरिदं पच्छण्णं १ स्मारितः । २ भास्करः-सूयः । ३ सुगतः--बुद्धः । ४ वर्णिकामात्रसन्निभः, वर्णिका वानगी इति भाषायाम्।
For Private And Personal