________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वउत्थो महाबलभवो ॥ आणंददायगसुहेयरविसयउवयारेहिं पडिजागरित्था। कास--सास-मूलजराइवाहिबाहिओ पच्चंगं इंगालेहिं चुंबिज्जमाणो इव दाहविन्भलो रउद्दज्झाणपरो स भूवई मरणं पत्तो । तो तस्स पुत्तो हरिचंदो तस्स उद्धदेहियं किच्चा सयायारपहासत्तो नायपुरस्सरं रज्जं पालेउं लग्गो । सो राया एत्थ वि पावफलं निअपिउणो अच्चंतदुक्खनिबंधणं मरणं दणं गहेसुं सूरमिव पुरिसढेसुं धम्मं चित्र पसंसिस्था । अण्णया सो निवालमित्तं सावगं सुबुद्धिमंतिवरं कहित्था, 'तुमर पइदिणं धम्मसत्थविउसेहिंतो धम्म सोच्चा मम सो कहिअव्यो' एवं सुणिऊण सुबुद्धी मंती निच्चं निअपण्णाऽणुसारेण रण्णो पुरओ जिणिदपणीअधम्म कहिउँ तपरो जाओ, 'जओ अणुकलपवत्तणं सज्जणाणं ऊसाहकारणं होज्जा' एवं सुवुद्धिकहिश्र धम्म सुणमाणो रोगभीओ ओसहमिव पावभोभो तं सही। अगया नयराओ बाहिरं उज्जाणमज्झम्मि सीलंधरमुणिस्स उप्पण्णे केवलनाणे तस्स महसवं काउं देवा समागया । सुबुद्धिणा एयंमि वुत्तंते कहिए सद्धातरंगिअमाणसो आसारूढो सो राया तं मुर्णिदं उवागओ, तं पणमित्ता उवविठे नरिंदे स केवलनाणी महामुणी अन्नाणतमहरणिं धम्मदेसणं अकासी । देसणंते स भूवई कयंजली तं मुर्णिदं पुच्छित्था-हे भयवं ! मम पिआ मरिऊण कं गई पत्तो ? । अह सो केवलिबरो वयासी-महाराय ! तव पिआ तिव्वपावुदएण अंते बहुदुक्खं अणुभविऊण सतमि नरगावणि गो। तारिसाणं महाघोरकम्माणं न अन्नं ठाणं सिआ। तं सोचा संजायसंवेगो स महीवई मुर्णिदं पणमिऊण उद्वाय नयरम्मि समागओ । पुत्तस्स रज्ज दाऊणं सुबुद्धिं मंतिं आह--हे मंतिवर ! हं पयजं गिहिस्सं । तुमं मम इव मज्झ पुते वि जिणिदधम्म सइ उपदिसाहि । सो वि आह-हे नरिंद ! अपि तुमए सह पवइस्सं, मम पुत्तो तुम्हाणं पुत्तस्स अग्गओ धम्म कहिस्सइ । तओ ते राय-मंतिणो कम्मगिरिभेयणकुलिप्तसरिसं महत्वयं गिहित्था, निम्मलयरविसुद्धीए उग्गतवसा किलिट्ठकम्माई खवित्ता केवलनाणं लणं सिवं पत्ता। दंडगनरिंदषुत्तंतो____ अवरं च तुम्हाणं वंसे पुरा पयंडसासणो दंडगो नाम पत्थिवो अहेसि । तस्स पुत्तो मणिमाली नाम जयम्मि विक्खाओ संजाओ। सो नरिंदो पुत्तमित्तकलतेमुं सुवण्णमणि-रयण-रययधणेसुं च अच्चंतमुच्छावंतो अभू । कालकमेण अट्टज्झाणपरो सो निवो मच्चुं पाविअ नियभंडागारे अयगरत्तणेण समुववन्नो। तत्थ ठिओ दारुणसरूवो सव्वभक्खिहुआसण इव उदित्तो जो जो भंडागारं पवेसइ, तं तं गसेइ । एगया भंडागारं
१ हुताशनः-अग्निः ।
For Private And Personal