SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सिरिउसहनाहचरिए पविसंतो निअपुत्तो मणिमाली पुयजम्मजाइसरणाओ अयं मे पुत्तत्ति उवलक्खिो , पसंतागिई दंसिंतो सो अयगरो ससिणेहो मुत्तिमंतो पुवजम्मनिअबंधू इव को वि एसो ति मणिमालिणा जाणिओ। तो मणिमालिनरिंदो कासइ ओहिनाणसंपन्नमहामुणिवरस्स समीवाओ तं नियं पियरं नच्चा, तस्स पुरओ उवविसित्ताणं जिणिंदभा. सिभ धम्म कहित्था। तओ सो अयगरो अरिहंतधम्मं पावित्ता अगसणं च अंगिफिच्च सुहज्झाणपरो मरिऊण देवलोगं गो । पुत्तने हेग सग्गाओ आगंतूण स देवो दिव्वमुत्ताहलमंडिअं हारं अप्पित्था, सो हारो अज्जावि तुज्झ हियए अस्थि । हरिचंदनरिंदवंसम्मि तुमं सुबुद्धिमंतिस्स य सम्मि अहं जाओ, तओ कमागयनेहभावाओ धम्मे तुमं पट्टिजसि । जं तु अयंडे विणतो किज्जए तत्थ कारणं सुणिज्जउ । सयंबुद्धस्स असमए उवएसस्स कारणं ___जं अज्ज नंदणवणम्मि जगभावपयासगे महामोहतमच्छेदगे एगत्थ मिलिए निसागरदिवागरे इव दुवे चारणसमगमुणिगो पासित्था। नागातिसयसोहिल्ला भव्यजीवाणं देसणं कुणंता ते दुण्णि मुणिवरा समए तुम्हकेराउसपमाणं मए पुट्ठा । तेहिं तुम्हाणं मासमेतं आउं निवेइअं, एएण कारणेण धम्माय अज्ज महाराय ! तुवरेमि। महाबलनरिंदो अप्पं नियाउसं सोच्चा वएइ-सयंबुद्ध ! बुद्धिनिहाण ! तुमं चिय मम एगो बंध असि, जं तु मम कज्जहं एवं तम्मेसि । विसयपसतं मोहनिदाए निदाल में सासेहि, किं आराहेमि ? । मए अप्पम्मि आउसम्मि अहुणा कियंतो धम्मो साहणिज्जो, 'केरिसं कूवखणणं सज्जो लग्गे पलीवणे' । सयंबुद्धो एवं कहेइ-मा विसीअमु, धीरिमं धरेसु, परलोगिक्कमित्तं जइधम्मं अंगीकुणसु । एगदिवसं पि जीवो, पञ्चज्जमुवागओ अणण्णमणो । जइवि न पावइ मोक्खं, अवस्सं वेमाणिओ होइ ।।२६।। महाबलनरिंदस्स दिक्खा अणसणं च 'आम'ति वोत्तूर्ण नियरज्जे नियपुत्तं ठविऊण महावलनरिंदो दीणाणाहजणाणं तारिसं दाणं दासी, जहा न को वि धणरहिओ आसी। अबरो इंदो इव स सबचेइएसु विचित्तवत्थ-माणिक्कसुवण्णकुसुमेहिं पूनं अट्ठाहिआमहसवपुव्वं अकासी, तभी सयणं परिवारं च खमिऊण आयरिअपायकमले मुक्खसिरिसहिं पञ्चज्ज गिण्हेइ, विसुद्धोए पवट्टमाणमणो सो सव्यसावज्जजोगविरईए समं चिय चउव्विहाहारं पच्च For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy