________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए विव जगवइ ! तुम इह एगोच्चिय विरायसि । देव ! इह भरहखित्तंमि चिरं सव्वहा नट्ठस्स धम्मस्स परोहण तरुस्स एगबीयमिव तुमं असि । तत्थ देवलोगथिआणं अणुत्तरसुराणं इह ठिओ तुमं संदेहं छिदेसि, तुम्हाणं पहावस्स'ओही न । महिइिढ-'जुइभासमाणाणं सन्वेसि सुराणं देवलोगभूमिसुं जं निवासो, तं तुम्हेच्चयभत्तिलेसस्स एव फलं । देव ! तुम्हकेरभत्तिविहीणाणं महंताई पि तवाई मुरुक्खाणं गंथ-अज्झयणमिव केवलं दुक्खाय एव । जो तुम थुणेइ, जो य तुमं 'विदिसेइ,तेसु उभेसुं तुम समो एव, किंतु ताणं जं भिण्णं मुहमसुहं च फलं तं हि अम्हाणं अच्छेरं जणेइ । सग्गसिरीए वि मम न आणंदो, तो नाह ! तुम इमं पत्थेमि --'हे भयवं ! तुमम्मि मम अक्खया भूइटा भत्ती होज्जा' इअ संथुणिऊण नमंसित्ताणं च कयंजली इंदो नारी-नर-नरवइदेवाणं अग्गओ निसीएइ। मरुदेवाए विलावो
___ इओ य विणीयानयरीए विणीओ भरहेसरो नरिंदो पभायकालम्मि मरुदेवामायरं नमंसिउं आगच्छेइ । पुत्त-विरहुन्भूयाऽविरल अंसुवारीहिं संजायनीलिगाए विलुत्त-नेत्त-पंकयं पियामहि देवि ! एसो तुम्हाणं जेट्ठो पोतो तुम्ह पायंबुयाई सयं नमइ' एवं विण्णवंतो भरहो नमेइ । मरुदेवा सामिणी वि भरहस्स आसीसं देइ, तओ हियए अमायतं सोगमिय इअ गिरं 'उग्गिलेइ-हे पोत्त ! भरह ! तया मे पुत्तो वसहो मं तुमं महिं पयं लच्छिं च तिणमिव चइत्ताणं एगागी गओ, अहो ! दुम्मरा मरुदेवा न मरेइ । मज्झ पुत्तस्स मुद्धम्मि चंदायवच्छाय आयवत्तं कत्थ ? सव्वंगियसंतावकरो तवणाऽऽतवो कत्थ ?, सलीलगइ-हत्थि-पमुह-जाणेहिं त गमणं कत्थ ? एण्हि वच्छस्स पहिगोइयं पायचारित्तणं कत्थ ? । मज्झ सूणुस्स वारंगणुक्खित्तचारूचामरवीयणं कत्थ ? अहुणा डंस-मसगाईहि उवद्दयो कत्थ ? । मे तणयस्स तं देव-समाणीय-दिव्वऽऽहारुवजीवणं कत्थ ? संपइ तस्स भिक्खाभोयणं वाऽवि कत्थ ?, मज्झ महिड्ढिणो अंगजायस्स रयणसिंघासणुच्छंगे तं आसणं कत्थ ? अहुणा खग्गिपसुणो विव निरासणया कत्थ ?, आरक्खगेहि अप्परक्खगेहिं च रक्खिए पुरे नंदणस्स थिई कत्थ ? संपयं "सीहाइ-दुस्सावयगणभीसणगे वणे वासो कत्थ ?, मे मूणुस्स कण्णमायरसायणं तं दिव्वंगणासंगीयं कत्थ ? कण्णसूइसरिच्छा उम्मत्तसियाल-फेक्कारा कत्थ ?।
१ अवधिः-मर्यादा । २ युति । ३ तपांसि । ४ विद्वेष्टि । ५ भूयिष्ठा । ६ नीलिका-छारिका=अक्षिरोगविशेषः। ७ पौत्रः। ८ उद्गिरति । ९ प्रजाम् । १० यानैः-वाहनैः । ११ पथिकोचितम् । १२ सिंहादिदुःवायदगणभीषण ।
For Private And Personal