SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Rotary faorat www.kobatirth.org अहो ! कटुं अहो कहं, जं मे पुत्तो 'तवच्चए । पोम्मखंड व मउओ, सहए जलवद्दवं ॥ सीयाले हिम- संपाय - किलेस - विवस दसं । अरण्णे मालई - थंबो, इव जाइ निरंतरं ॥ उहाले पर्यडेहिं, किरणेहिं च भाणुणो । संता चाहवइ, थंबेरमो इवाहिगं ॥ ता एवं सव्वकालेसुं, वणेवासी निरासओ । तुच्छजणो व्व एगागी, वच्छो से दुक्खभायणं ॥ Acharya Shri Kailashsagarsuri Gyanmandir एवं तैय-तय- दुक्खाउलं वच्छं नेत्ताणं पुरओ इव पासंती तुम्ह अग्गओ वि एवं वयंती हा ! तुमं पि अहं दूमेमि इअ वयंतिं दुहवाउलं मरुदेविं देवि भरहो कजली सुहासरिच्छवायाए व एइ - हे देवि ! 'थिरिमगिरिस्स वइरसारस्स महासत्तसिरोमणिस्स तास्स जणणी होऊण एवं किं तम्मेसि ?, ताओ सहसा संसारसमुदं तरिउं समुज्जओ कंठवद्ध सिलासरिसे अम्हे इह थाणंमि पहू चइत्था । वर्णमि विहरंतस्स भो पहावाओ सायगणा अवि पाहाणघडिया इव उवदत्रं कार्ड न अलं । खुहापिवासाऽऽयवाइणो दूसहा जे परिसहा, ते वि कम्मवेरिविणासणे तायस्स खलु सहेज्ज - कारिणो च्चिय । मम वायाए न वीससेसि, तह वि हि तायस्स अइरा संजाय - केवलनाणमहूसवकहाए वीससिस्ससि । १ तपात्यये - वर्षाकाले । २ शीतकाले । ३ स्तम्बेरमः - हस्ती | दुःखितं करोमि । ६ स्थैर्यगिरेः । ७ अचिरात् । ८ वैत्रिकेण - द्वारपालेन । ९९ भरनरिंदस्स पुरओ सामिणाणुप्पत्तीए चक्करयणुप्पत्तीए य जुगवं निवेअणं एत्थंतरम्मि 'वेत्तिएण जाणाविआ नामेण जमग- समगा दृष्णि पुरिसा महीइस पुरओ समागच्छेइरे, तत्थ जमगो पणमिऊण भरहनरिदं निवेएइ - 'देव ! पुरिमतालनयरे सयडाणमि उज्जाणे सिरिजुगाइपहुपायाणं केवलनाणं समुवण्णं ति एयाए कल्ला कहाए अज्ज पुण्णोदएण वड्ढसु' । समगोवि नमंसिऊण उच्चसरेण विष्णas - हे देव ! एहि आउसालाए चक्करयणं उप्पण्णं, एवं सोच्चा नरिंदो 'इओ संजाय - ham ताओ, इओ य चक्करयणं उप्पण्णं, पढमं कास पूअणं करोमि त्ति खणं झियाइ, तओ 'सयलजीवाभयदायगी ताओ कत्थ ?, कत्थ जीवधायगं चकं ति विमंसित्ता सामिप्पूअणनिमित्त सो नियजणे आदिसेइ । For Private And Personal ४ तत्तद्दुःखाकुलम् । ५ दूनोमि
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy