________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पढमवग्गो
विसयाणुकमिणिगा सिरिउसहणाहचरिए, पहाणविसयाण संगहो जो उ
सो एत्थ मए वुत्तो, साहुगणाण सई सुमरहें ॥२॥ पढमवग्गे पढमो उद्देसो
पढमो धणसत्थवाहभवो-तत्थ धणस्स वसंतपुरनयरगमणे वियारो, धम्मघोसायरियस्स समागमो, धणेण सह धम्मघोसायरियस्स नयरामओ निग्गमण, गिम्ह-वासा-उउवण्णणं, अडवीए वासो, सत्थजणदुहेण धणस्स चिंता, सूरिणो य समीवम्मि समागमणं, सूरिधणसत्थवाहाणं संलावो, धणस्स घयदाणेण बोहिबीयसंपत्ती धम्मुवएसो, घणस्स वसंतपुरनयरे आगमणं । पढमो भवो समत्तो।
३-९ धणस्स जुगलियनरत्तणेण समुप्पत्ती, उत्तरकुराए कप्पतरवो सोहम्मकप्पे उप्पाओ। बीओ जुगलियभवो तइओ य सुरभवो समत्तो ।
९-१० चउत्थो महाबलभवो
सयबलस्स वेरग्गं, सयबलस्स दिक्खा, महाबलो य राया जाओ, सयंबुद्धमंतिचिंतणं, महाबलस्स अग्गओ उवएसदाणं, संभिन्नमइणो चव्वागमयदंसणं संयंबुद्धकयजीवसिद्धी, सयंबुद्धकहिओ नरिंदस्स पियामह-अइबलवुत्तंतो दंडगनरिंदवुत्ततो य, सयंबुद्धस्स असमए उवएसदाणस कारणं, महाबलनरिंदस्स दिक्खा अणसण च । चउत्थो महाबलभवो समत्तो। १०-१९
पंचमो ललियंगदेवभवो
__ ललियंगदेवो तस्स य समिद्धी, ललियंगदेवस्स जिणपडिमा-दाढापूअणं, तस्स सयंपहा महादेवी, सयंबुद्धो ईसाणकप्पे दढधम्मो देवो जाओ, निन्नामिगा, जुगंधरमुणिस्स केवलनाणं, तस्स य उवएसो, निन्नामिगाए सम्मदंसणलाहो, अणसणं च काऊणं सा ललियं. गदेवस्स सयपहा देवी जाया, ललियंगदेवस्स चवणचिन्हाई, तओ चविऊण ललियंगो वजंधो सयपहा य सिरिमई जाया । पंचमो भवो समत्तो ।
१९-२५ छट्टो वज्जजंघभवो
सिरिमईए वनजंघेण सह परिणयणं, वजजंघो सिरिमई य मच्चं पावित्ता उत्तरकुरूसुं तओ अ सोहम्मदेवलोगे समुप्पण्णा । छटो वज्जजंघभवो समत्तो । सत्तमो जुगलियभवो अहमो य देवभवो समत्तो । २५-२९ । नवमो जीवाणंदभवो
जीवाणंदाइमित्तठक्ककयमुणिचिइच्छा, जीवाणंदाइमित्ताणं संजमग्गहणं अच्चुयकप्पे य समुप्पत्ती । नवमो जीवाणंदभवो दसमो यः देवभवो समत्तो । २९.-३२ ॥
For Private And Personal