SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir भरree भोगा । भरहस्स अउज्झापुरीए गमणं इअ पच्चेगं सव्वे अरिहंते थुणिऊण नमंसिऊण य सिंहनिसज्जाचेइयाओ निगच्छे, वलंतग्गीवो तं चेइभं पियमित्तं व विलोयंतो सपरिच्छओ भरनरिंदो अट्ठावयगिरित्तो उत्तरेइ, लग्गवत्थंचलो विव गिरिविलग्गमणो अउज्झावई तओ मंद मंद अउ - ज्झानयरिं पइ चलेइ, सोगपूरेहिं पिव सेणोद्धएहिं रयपूरेहिं दिसाओ वि आउलाओ कुणतो 'सोगतो भूवई कमेण नियपुरिं पावेइ, तझ्या बाढं तदुक्खदुहिएहिं सोयरेहि पिव नगर लोगेहिं असुजयनयणेहिं दीसमाणो भरहनरिंदो विणीयानयरिं पविसे, तभ सामिपाए सरिऊणं सरिऊणं वुट्टसेसज लहरो विव सो नरिंदो अंसुजलबिंदवे वरिसंतो नियं पासायं पविसे, सो तत्थ चिहंतो गच्छंतो सुवंतो जागरंतो बाहिरं मज्झे वा दिवा निसाए वा हरियघणो किवणो अत्थं पिव पहुं चिय झायर, तथा अण्णहेउणा fa अट्ठावयगिरियलाओ समागए नरे दणं पुत्रं पिव पहुसख्वं कहिंते सो मण्णे | इअ सोगवाउलं भरहनरिदं पासिऊण मंतिवरा तं एवं बोर्हिति - हे महाराय ! जो पहू पु० गिहवासत्थिओ वि पसुन्त्र इमं अबुहजगं वत्रहारणए पयट्टावित्था, तओ गहियfarai ani अचिरसमुप्पण्णकेवलो भवजलहित्तो जगजगं उद्धरिडं इच्छंतो धम्मम्मि पन्वहिंसु, सयं कयकिच्चो होऊण अण्णजणे वि कयकिच्चे काऊण जो परमपर्यं पावित्था तं पहुं कई नाम सोएसि ?, एवं कुलामच्चेहिं कहंचि वि बोहिओ महीवई सणियं सणियं रज्जकज्जे पवट्टेइ । भरहस्स भोगा २१९ तमसा विमुतो मयंको विव सणियं सणियं सोगमुतो नरीसरो बाहिरं विहारभूमीसुं वियरे, दो विझथलिं पिव सामिपाए सुमरिऊण विसीयंतो एसो उवेच्च या आणसिहं "विणोइज्जर, एगया सो जगईबई परिवाराणुरोहेण विणोअउपपत्तिभूमी आरामपंतसुं गच्छेइ, तत्थ य समागय - इत्थीरज्जेण विव इत्थीबुंदेण सह रम्मासुं लयामंडवसेज्जानुं रमेश, स तत्थ कोउगेण विज्जाहराणं पुष्फावचयं विव तरुणजणाणं कुसुमावचयकीलं पेक्खेर, वरवामलोयणा सयं पुष्फनेवत्थं गंठिऊण पुप्फबाणस्स पूर्यं पित्र तस्स उवणे, तं समुवासिउं असंखभूआ उउसिरीओ विव सगपुफाहरणभूसिआओ अंगणाओ तस्स पुरओ कीलेइरे, तासि मज्झे उउदेवयाणं इक्कं अहिदेवयं पित्र सव्वओ पुष्कभूसणो सो रायराओ वि रेहेइ । कयाई सो भरहेसरो सबहूणो रायहंसो इवकीलादीहियं कीलिउं सेइरं पयाइ, तत्थ य वामनयणार्हि सह भरहो करुया सहिओ कुंजरो नम्मयाए वित्र जलकीलं कुणेइ, तया वामलोयणा - सिक्खिआओ वित्र लुम्मीओ तं आलिंगंतीओ खणं कंठम्मि, खगं बाहू, खणं हिययम्मिपडेइरे । For Private And Personal १ शोकार्त्तः । २ सोदरैरिव । ३ राहुणा । ४ गजेन्द्रः । ५ विनोद्यते । ६ पुष्पनेपथ्यम् - पुष्यवेषभूषणम् । ७ पुष्पबाणस्य कामस्य । ८ क्रीडादीर्घिकाम् । ९ स्वैरम् । १० जलोर्मयः - जलतरङ्गाः ।
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy