________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहपरिण दाणसीलो स भरहचकवडी जिणीसरसमायारनिवेदगाणं ताणं सड्ढ-बारहसुवण्ण कोडीओ देइ, तारिसपुरिसाणं हि तं थोकं चिय । तओ सो सीहासणाओ उट्ठाय भगवओ दिसाओ अहिमुई सत्त अट्ठ पयाई गंतूण विणएण पणमेइ, पणमिऊण भुज्जो सीहासणम्मि उवविसिऊण सामिपायपासगमणत्थं पुरंदरो सुरे इव नरिंदे आहवेइ, भरहनरिंदाऽऽणाए सव्वे भूवा वेलाए उच्चएहिं समुद्दवीइपरंपरा इव सव्वओ समागया । तइया सामिसमीवगमणाय नियाहिरोहगे तुबरमाणा विव दंतिणो तारयरं गज्जंति, तुरंगमा य हेसिरे, रहिणो पाइका य पमोयपुलगंचिया गच्छति । जओ भगवओ समीवगमणम्मि रण्णो आणा सुगंधिसुवण्णसंणिहा सिया। जह महानईपूरजलाई उभयकुले न संमायंति, तह अट्ठावयाओ अउज्झानयरिं जाव थिआइंपि सेण्णाई न संमाइरे । तया गयणेवि सेयच्छत्तेहिं मऊरनिम्मियच्छत्तेहिं च मैदाइणीजउणनईणं वेणीसंगो विव होइ । ____ आसारोहसुहडकर-ग्ग-स्थिआ कुंता वि फरमाणेहिं अप्पणो किरणेहिं अवरे समु. क्खित्तकुंता इव सोहेइरे। गयारूडेहिं वीरकुंजरेहिं हरिसाओ उज्जियं गज्जतेहिं कुंजरा वि उव्वृढकुंजरा विव रेहिरे । सेण्णाई पि जगवई पणमिउं चक्कवट्टित्तो वि अईव सु. आई होत्था, जओ खग्गाओ खग्गकोसो वि अच्चंतं 'निसिओ होज्जा। दुवारपालेण विव ताणं महाकोलाहलेण सहामज्झस्थिअस्स चक्कवद्विणो सबओ मिलिआओ सेण्णाओ निवेइज्जति । अह चक्कचट्टी जह मुणीसरो रागद्दोसजएण मणसुद्धिं कुणेइ सह सिणाणेण देहसुद्धिं करेइ । तओ कयपायच्छित्तकोउअमंगलो भरहेसरो नियचरित्तं पिव उज्जलाई वत्थनेवत्थाइं परिहेइ । मुद्धम्मि सेयाऽऽयवत्तेण पासेसुं च सेयचामरेहिं विरायमाणो सो गेडपज्जत-वेइगं गच्छेइ, आइच्चो पुवायलं पिव तं वेइगं आरोहिऊण महीवई नहमज्झं पिव उँदग्गं महागयं समारोहेइ । जंतधाराजलेहिं पिव भेरी-संखपडहाइपहाणतुरियमहारवेहिं गयणाभोगं भरंतो, जलहरेहिं पिव मयजलेहि गएहिं दिसाओ निरंभंतो, सागरो तरंगेहि पिव तुरंगेहिं पुढवि ढक्कतो, जुगलनरेहिं कप्पदुमो विव हैरिस-तुराहिं संजुओ संतेउरपरिवारो सो भरहनरीसरो खणेण अहावयगिरि पावेइ।
सो गयाओ ओरुहिऊण महागिरि आरोहेइ, जह संजमेच्छु गिहत्थधम्माओ उत्तंग चारित्तं पिव । सो उत्तरदुवारेण समोसरणं पविसित्ता आणंद-कंदलुग्गम-वारिहरं पहुं पासेइ, पयाहिणतिगं च काऊण पहुणो य पायपंकयाई नमंसिऊण सिरम्मि
१ स्वरयन्त इव । २ गङ्गायमुनानद्योः । ३ उद्व्यूढकुअरा इव । ४ उत्सुकानि । ५ निशितः= तीक्ष्णः। ६ वस्ननेपथ्यानि । ७ उदगम्-मनोहरम् । ८ हर्षत्वराभ्याम् । ९ अवरुप ।
For Private And Personal