________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मरइनरिदक्य- उसाहजिणीसरथुई ।
१९३
निबद्धंजली भरहो एवं थुई आरभेइ - "सामि ! मारिसेहिं तव थवणं कलसेहिं अंभो-हिणो माणसरिसं चेव, तहवि निरंकुसो हं भत्तीए तुमं थुणिस्सं, पहो ! जह दीवस्स 'संपक्काओ वट्टीओ वि दीवत्तणं पावेई तह तुमं औसिया भविणो तुमए तुल्ला हवंति मत्त - इंदिय - गइंद मैयहरणोसढं मग्गसासणं तुव सासणं विजयइ, तिहुवणेसर ! घाइकम्माई हंतृणं जं सेसकम्माई उक्खिसि तं तु तिहुवणाणुग्गहणहँ
मि, वि ! तुम्ह चलणलग्गा भविणो गरुलपक्खमज्झगया जणा समुहं पिव भवसमुदं लंघेरे, अणतकल्लाण ु मोल्लासणदोहलं जग महा- मोहनिद्दा- पंच्चूस - सरिसं तुम्ह दंसणं जय, तुम्ह पाय-पंकय-फरिसाओ पाणीणं कम्माई दौरिज्जंति, जओ चंदमय करणेहिं पि दंतिदंता फुडन्ति हि जगनाह ! जह वारिहरस्स वुट्टी मयंकस्स य चंदिमा तह तुम्हाणं पसाओ वि सव्वेसिं साधारणो चेव, " एवं उसहणाहं थुणिऊण पण मत्ता य भरदेसरो सामाणियसुरोव्व ईदस्स पिही निसीएइ, देवाणं पिट्टओ अवरे नरा निसीएइरे, नराणं पच्छा नारीओ उट्टि एवं चिति । इत्थं पढमत्रप्प - मज्झमि चव्विहो संघो अणवज्जे सिरिजिणसासणे चउव्विहो धम्मो इव चिट्ठे, बीयपायारम्मि विरोहिणो वि मिहो सोयरा विव ससिणेहा सहरिसा तिरिआ चिट्ठति, तइयपायारम्मि समुवगया नरिंदपहाणं देणारवणुक्कष्णा गय-तुरंगाइ - वाहणपरंपरा चिठ्ठति ।
तिहुवणसामी सव्वभासाणुगामि-मेह निग्घोसगहीर - गिराए धम्मदेसणं विहेइ, तइया हरिसेण जिणदेणं सुणमाणा तिरिअ नरामरा अच्चतभारविमुक्का इव संपत्तपिया विव कयाभिसेयकलाणा व झाणद्रिय व्व अहमिंदत्तणं पत्ता इव परं बम्हपयं गया इव संजाया । देसणाज्जेते भरहनरिंदो नहियमहव्वए नियभाउणो निरिक्खिऊण जायमण संतावो मर्णसि एवं चिंतेइ एएसि बंधूणं रज्जं गिण्हमाणेण भरसयरोगिणा वित्र निरंतरं अतित्तमणे हा ! मए कार्य 2, भोगफलं इमं लच्छि अण्णेसिं पिदितो म्हि तं च दाणं मम मूहस्स मध्यम्पि यं विनफलमेव । कागो वि कागे आविऊण अण्णा दाऊण उपजीवेद, अहं तु काहिंयो विहीणो, जओ बंधुणो विणा भोगे भुंजामि | सुज्जो वि मम पुण्णोदरहिं जह पुणो इमे दिज्जमाणे भोगे मास - खवणया साहवो भिक्खं दिव गिण्हेज्जा तया वरं एवं आलोइऊण भरहो जगगुरुणोपायमूलम्मि गंतॄण रइयंजली निबंधु भोगाय विते । तया उराहणाहो
१ सम्पर्कात् । २ आश्रिताः । ३ 'भदहरणौषवम् । ४ दोहदम् । ५ प्रत्यूषसदृशम् - प्रभातसमम् । ६ दीर्यते । ७ अनवद्ये निष्पापे । ८ भस्मनि ।
२५
For Private And Personal