SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५७ सिरिउसहनाहजिणजम्मूसबो दुंदुही पडह-भंभा-हुडुक्काउलं, वेणु-वीणारखुम्मिम्सहयमद्दलं । झल्लरी-करड-कंसाल-रव-बंधुरं, घोरगंभीरभेरीनिनायुद्धरं ॥१॥ काहलारवसंबद्धखरमुहिसरं, पूरियाऽसंख-संखुत्थरवनिम्भरं ।। पलयकालेव गज्जतघणवंदयं, ताडियं सुरेहिं चाउम्विहाउजयं ॥२॥ केवि सुरा चउचिहाई आउज्जाई वायंति, केवि देवा गंधवसमिलिय भसलोहसुमणोहर-मंदार-पुप्फाई मुंचंति, केवि मल्ला इव कमदद्दरं सज्जंति, अवरे सुहकंठरवसुंदरं गायंति, केवि उत्तालतालाउलं रासयं कुणंति, एवं केवि देवा हरिसपगरिसवसेणं करनच्चियं; केवि मयविहलं गयगज्जियं, केवि सुइबंधुरं हयहेसियं,केवि गलदरं कुणंति, अन्ने मुट्ठीहि धरणीयलं पहरंति, केवि कंठीरवनायं कुव्वंति, केवि तक्खणेण तियसा इंदस्स अतियं कलसे उवणिति । इअ निहणियविग्घेण सुरवइसंघेण सव्वायरेण भवभयभंजणे पढमजिणवरमज्जणे किज्जमाणे मारिसेण मंदबुद्धिणा किं वणिज्जइ । जिणाभिसेगे य वट्टमाणे परमहरिसभरपुलइयसरीरा सव्वेवि सुरिंदा ध्रुवकडुच्छय-सेयचामर-विसालछत्त-सुहपुप्फ-वरगंधहत्था पुरओ चिटंति । अच्चुयसुरेसरे जिणं हविऊण विरए पाणयपमुहा बासही वि देविंदा नियनियपरिवारपरियरिया महाविभूइए सोहम्माहिवइं मोत्तूंण कमेण पढमजिणं अभिसिंचंति, अंगरागं अच्चणं च कुणं ति । तयणंतरं च ईसाणदेविंदो सोहम्मपुरंदरुव्व नियरूवं पंचहा विउव्वित्ता एगेण रूवेण भयवंतं उच्छंगे धरंतो सिंहासणे निसीयइ, बीएण सेयच्छत्तं धरेइ, दोहिं च उभयपासेसुं वरचामरेहिं जिणीसरं वीएइ, एकेण य पुरओ हत्थम्मि मूलं उल्लालितो पुरओ चिट्टइ। सोहम्मकप्पिंदकयाभिसेगमहूसवोअह सोहम्माहिवई वि तित्थयरस्स चउदिसिं चत्तारि धवलवसहे संखदलुज्जले रमणिज्जसरीरे विउव्वइ, तेसिं च अट्ठसिंगग्गेहितो अट्ठ खीरोयसलिलधाराओ उड्ढे गयणंगणगामिणीओ पुणो अहोनिवडणेण एगीभूयाओ काऊण जिणुत्तमंगे खिवेइ, अन्नेहिं च बहुएहिं खीरोयकलससहस्सेहिं अभिसिंचइ, एवं कमेण निव्वत्तिए मज्जणमहूसवे परमपमोयभरपुलइयंगो मोहम्मसुरनाहो सुकुमालगंधकासाईए जिणदेहं लूहिऊण गोसीसचंदणुम्मीस-(सिणेणं अंगं आलिंपइ, सियसुरहिकुसुमेहिं पूया वित्थरं विरएइ । अह सको १ करटः-वाद्यविशेषः । २ 'भ्रमरौघ० । ३ क्रमदर्दरम्-पादप्रहारम् । १ सिंहनादम् । ५ गन्धकाषायिकया-सुगंधिकषायरंगना वस्त्रवडे। ६ 'घुसणेन-केशर । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy