SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सिरिउसहनाहचरिए पिव रेहेइ, अह सज्जो तच्चित्ताहिटिया इव तस्स लक्खसो हत्थारोहा साइणो रहिणो पाइक्का य निगच्छन्ति, अयलनिच्चो सो बाहुबली सत्यधरेहिं ओयंसीहिं नियसुहडेहि पुढविं एगवीरमइयं पिव रयंतो चलेइ। तस्स वीरपुरिसा असंविभागजय-जसकंखिणो परुप्परं 'अहं इक्कोवि सत्तुगो जिणिस्सं ति वयंति, तत्थ सेण्णम्मि कोहलवायगो वि वीरमाणी होज्जा, रोहणायलम्मि हि कक्करा वि सव्वे मणिसरूवधारिणो हुंति । भरह-बाहुबलीणं सइण्णववस्था । तयाणि चंद-सरिस-पंडूहि महामण्डलियरायच्छत्तमण्ड लेहिं गयणं पुंडरीयमइयं इव संजायइ । बाहुबली पत्तेगं पि महोयंसिणो नरवइणो पासन्तो 'नियबाहवे विव उच्चेहि मण्णमाणो अग्गओ वच्नेइ । सेण्णाणं उद्दामेहिं भारेहिं पुढवि जयतुरियरवेहिं च सग्गं अप्फोडिंतो इव बाहुबली पहम्मि वच्चंतो दूरसंठिए वि नियदेससीमम्मि सिग्धं जाएइ, समरुक्कंठिआ मुहडा खलु पवणाओ वि वेगवन्ता हुविरे । बाहुबली भरहेसरस्स सिविराओ नाइदुरे नच्चासण्णे गंगातडम्मि नियं खंधावारं निवेसेइ । अह पच्चूसकालम्मि अण्णमण्णं अइहिणो विव ते भरह-वाहवलिणो मागहेहि संगामसवाय निमंतेइरे । अह बाहुबली रत्तीए सब्बरायाणुमयं परक्कमणे सिंह पिव निय सिंहरहपुत्तं सेणावई कुणेइ, पट्टहथिणो विष अस्स मुद्धम्मि दित्तिमंतो पयावो इव सुव्वण्णमइओ रणपट्टो वाहुबलिणा सयं निवेसिज्जइ । सो रायाणं नमंसिऊण लद्धरणसिक्खाए हरिसिओ अप्पणो आवासं गच्छेइ, वाहुबलीनिवो जुद्धढे अण्णे वि राइणो आदिसित्ता विसज्जेइ, सयं रणथीणं ताणं सामिसासणं चिय सक्कारो एव । भरहचक्कवट्टी वि आयरिओन्ध सुसेणसेणावइणो रायकुमार-नरवइसामन्तरायसंमयं रणदिक्खं पयच्छेइ, सुसेणो सिद्धमन्तं पिव सामिसासणं घेत्तृण चक्कवागो विव पभायं इच्छंतो नियगेहं पयाएइ, भरहेसरो बद्धमउडे रायकुमारे इयरे वि सामन्तराए आहविऊण सपराय अणुसासेइ-'हे महोयंसिणो ? सुहडा ! मन अणुयस्स बाहुबलिस्स रणम्मि अपमत्तेहिं तुम्हेहि अयं सुसेणसेणावई अहं पिर अणुसरियचो. भो भो ! भवंतेहिं महामत्तेहिं हथिणो इव भुयदुम्मया बहवो नरवणो वसंवया कया, वेयड्दगिरिं च अइक्कमित्ता देवेहिं असुरा विव दुज्जया चिलाया विक्कमेहि बाद अक्कन्ता, हन्त ! ते सव्वे जिणिज्जन्तु, जओ तेसुं तक्खसिलाहिवइमाइक्कमेत्तस्स संणिहो न को वि होत्था, एगो वि बाहुबलिणो जेहो पुसो १ सादिनः-अश्वारोहाः । २ वाद्यविशेषः । ३ महौजस्विनः । ५ निजयाहून् । ५ भतिथी इव । ६ मागधैश्चारणैः । ७ महामात्रैः-हस्तिपकैः । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy