________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२४
सिरिउस नाहचरिए
जो इमाई पचावि हिंसाईणि देसओ वोसिरेज्ज सो वि उक्तरुत्तरकलाण संपयं पावेइ । निन्नाभिगाए सम्प्रदंसणलाही, अणसणं च काऊणं सा ललियंगदेवस्स सयंपा देवी जाया
अह सा संसारभयत सिया पत्तमुद्र संवेगा रागदोसकम्मगंथिं भिंदिऊण महा मुणिस्स पुरओ सम्मदंसणं पावेइ, भावओ अ जिनिंददेसिअं गिहिधम्मं अंगीकरेइ, पर लोगमगपत्येयणभूआई च पंचाणुव्वयाई पडिवज्जित्ता मुणिणाहं पणमिण दारुभारं च वेतून कमकिच्नेव मुअमाणसा नियचरंमि गच्छेइ । तओ आरम्भ सा जुगंधर - महामुfree य देणं नियनामं इव अविस्सरती दुब्भग्गकम्मखत्रणत्थं नाणाविहं दुकरं तवं तवंती कमेण जोन्वगं पत्ता, तह वि दुब्भगं तं न कोवि परिणे, तओ विसियरसंवेगा तत्थ गिरिवरे पुणो सभागयस्त जुगंधरमुणिवरस्स अग्गओ अहुणा गहियाणसगा सा अलि । तो तत्थ गच्छतु, इमीए निअं रूत्रं दंसेहि, जइ तुमए सा रागिगी सिआ, तो तुज्झ पत्ती होज्जा 'जओ अंतकाले जारिसी मई, गई किल तारिसी भवे' एवं मित्तत्रयणं सोचा सो तहेव अकासी सा निन्नामिगा ललियंगदेवम्म रागिणी समाणा मरिऊण पुव्वमित्र सपहा नाम तस्स पिआ जाया । सो विलियंगदेव पणयकोवाओ पण इव तं पावित्ता तीए समं अहिययरे कामभोगे विलसिउं लग्गो । ललियंगदेवस्म चचणचिण्हाई, तओ चविऊण ललियंगो वज्जजंयो, सयंपहा य सिरिमई जाया
एवं तीए सद्धिं रममाणा कियंतम्मि काले गए सो ललियंगदेवो निचवण चिण्हाई पेक्खित्था तया तस्स रयणाहूसणाईं तेअरहियाई जायाई, पुष्पमालाओ मिलाणं पत्ताओ, अंगं वत्थाई च मलिणि आई, 'जओ आसण्णे वसणे लच्छीए लच्छीनाहो व मुंचिज्जर' कामभोगेसुं च तिव्वासती तस्स जाय, तस्स परिवारो वि सव्वो सोगविरसं जंपे, 'जंपिराणं हि भाविकज्जाणुसारेण वाया निग्गच्छर,' आकालपविण पिआहिं सह च्चि कयावराहो इव सिरि - हिरोहिं परिमुच्चर, मच्चुकाले पक्खेहिं कीडिआ इव सो अदीणो वि हि दीणयाए, विणिदो वि हि निद्दाए अ अँस्सिओ, तस्स तणुसंधिबंधणा हियएग सद्धिं विसिलेसित्था, मँहावलेहि प अकंपणिज्जा कष्पतरवो कंपिउं लग्गा, रोगरहियस्स तस्स भाविदुग्गड़गमणुत्थ - वेयणा संकाए इव सव्वंग-उबंगसंधीओ मंजित्था, तस्स दिट्ठी वि मैइला जाया, तक्खणे अंगाणि वि गन्भावास निवासृत्य दुहाऽऽगमभयाओ इव अच्चंत कंपणसोलाई जायाई,
१ पथ्यदयनम्-पाथेयम् । २ आश्रितः ३ पवनैः । ४ मलिना ।
For Private And Personal