________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पंचमो ललियंगदेवभयो ।। खंडसो खंडिज्जंति,एवं ते नरगजीवा करुणसरं अकंदता भुजो मिलियगा तहेव भुज्जो भुज्जो तं चिअ दुई अणुभाविज्जन्ति, पुणो पिवासिया ते तत्ततउरसं पाइज्जति, छायस्थिणो अ असिपनतरुम्स तलम्मि उवविसाविज्जंति, एवं नरगम्मि नेहा पुराकयकम्मं सारिज्जमाणा मुहुत्तमेतं पि वियणं विणा ठाउं न लहते, वच्छे ! नरगगयाणं पाणीणं जं दुक्खं तं मुणाविज्जमाणं पि अवरेसिं दुहाय जायए । तिरियगईसु वि जलयर-थलयर-खयरजोवा सकम्म जणिअदुक्खं अगुभवभाणा पच्चक्खं पेक्खिज्जति । तत्थ जलयरा परुप्परं तिमिगिलणाएण खायंता मच्छवंधेहि परिगिहिज्जंति बगाईहिं च गिलिज्जंति, एवं केवि उक्कीलिज्नंति, केवि भज्जिजंति, कियंता भोत्तुकामेहि विपच्चिज्जति अ। एवं थलयरा मिगाइपाणिणो मंसाहारि-सिंघवग्यप्पमुहकूरसत्तेहि भकिखज्जंति, मिगयासत्तेहिं मंसत्थीहिं वागुरिएहिं अंणवराहिणो ते हणिज्जंति, खुहा-पिवासा-सीउण्हाइमा रारोवणाइणा कसं -ऽकुसतोत्तैगेहिं च एए अईच वेयणं सहते ।
तित्तिरसुगपारेवयवेडयाइखेअरा सेणसिंचाणगिद्धप्पमुहेहिं मंसलुद्धेहिं गिहिनंति, मंसलु साँउणिएहिं नागोवायपवंचगेण नागारूवविडवणेहिं पैइहम्भिज्जंति, एवं तिरिआणं जलाइसत्थाइजणियभयं सम्बो निअनिकम्मबंधनिबंधणं सिआ। माणुस्सए वि संपत्ते के वि मशूसा जम्मो अंधा बहिरा पंगुणो कुट्ठिणो अ जायंते, चोरिअपरदार-वह-बंध-पसत्ता केवि माणवा नारगा इव नवनवनिग्गहेहि निगिहिज्जंति, के वि मणुआ निरंतरं विविहवाहीहिं बाहिज्जमाणा परमुहं पेक्खमाणा पुत्तेहिं पि उविखिज्जति, मुल्लकिणिमा के वि अस्सयरा इव तालिज्जंति, अन्ने अ अइभारेण वाहिज्जंति पिवासाइयं च अणु भाविज्जति । अमरागपि परुप्परपराभवकिलिट्ठाणं सामिसेवगभावबद्धाणं निरंतरं दुक्खमेव । सहावओ अइदारुणे असारे संसारसमुद्दे जलजंतूणमिव दुक्खाणं न अवही, भूअपेइसंकुले ठाणे मंतक्खरं इव दुक्खनिलयसंसारे जिणिददंसिओ धम्मो एव भवविणासणे उवाओ । 'जीवहिंसा कया वि न कायद्या' । -पाणिणो हिंसाइ अइभारेग नापा इव नरए मज्जति । 'असच्वं सबहा चैयणीअं' जं असच्चवयणेण पाणिगणो चिरं संसारे भमेइ । 'अदिणं न गे"झं'-जओ अदिण्णाऽऽदाणाओ कैविकच्छुफलफरिसाओ इव कया वि मुहं न लहेज्जा । 'मेहुणं सबहा परिहरियव्वं'-अबंभसेवणेग हि गलम्भि गहिउग रंको इव जगो निरयम्मि पक्खिविज्जइ । 'परिग्गहो न धरिययो'-परिगाहबसेग जं लोगो अभारेण बलीवदो इव दुक्खांकम्मि निमज्जइ । १ उत्कील्यन्ते-कीलकेन नियन्त्र्यन्ते । २ भृज्ज्यन्ते-पच्यन्ते। ३ अनपराधिनः। " तोत्रकैः-परोणो इति भाषायाम्। ५ चटकादि०। ६ श्येन पक्षिविशेषः । ७ शाकुनिकैः। ८ प्रतिहन्यन्ते। ९ त्यजनीयम् । १० गाह्यम् । ११ कपिकच्छु-कोवच. ।
For Private And Personal