________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
૨૨
सिरिउसहनाहचरिए सा वि नियमायरं मग्गेइ । दंतेहिं दंते घंसंती माया बवेइ ...-- जुत्तं, मोयगे मग्गेसि, तुझ पिया वि मोयगभक्खगो चेव, जइ लड्डुर भक्खि इच्छसि, तया पुत्ति ! रज्जु गहिऊण कहभाराऽऽणयणत्थं अंबरतिलग-पव्वयं गच्छ । सा निन्नामिगा सुम्मुरसमाणाए माऊए गिराए डज्झमाणा रुयंती दवरियं घेत्तूण गिरिं पइ गया ।
जुगंधरमुणिस्स केवलनाणं तस्स य उवएसो
तया तत्थ पचयसिहरम्मि एगरत्तिन-पडिमाघरस्स जुगंधरमहामुणिगो केवलनाणं समुप्पण्णं आसि । अह सण्णिहिअदेवया तस्स मुर्णिदस्स केवलनाणमहसवं आरंभिंसु । पन्चयाऽऽसण्णनयरवासिगो जणा अहमहमिगा-पुब्वयं तत्थ तं महामुणिं वंदिउँ निग्गा । नाणावत्थाऽऽहसणभूसिधे मुणिवरवंदणाय गच्छंत जगं दणं अइविम्हएण सा निन्नामिगा खग चितलिहियव्य संठिआ, तओ सा परंपराए लोगाऽऽगमण कारणं गच्चा दुक्खभारमिन कटुभारं चइत्ता जणेहि सह चलंती निन्नामिगा तं गिरि आरोहित्या 'जं तित्थाई समताहरगाई हुंति' । सा महामुणिदस्त पाए कप्पतरुच मागमाणा सागंई वंदेइ 'मई हि गईए अगुप्तारिगी सिआ'।
अह जगजंतुहियावहो सो मुणिवरो लोग मेहो इव अल्हायंतो गहीराए झुणीए धम्पदेला कुणे-आमनुतनिबालिकाऽहिरोहण-सरिसविसयसेवगं भवभूमीए निवडणाय सिमा, सव्वपाणीगं पुत्त-पित्त-कलत्ताइ-परिवार जोगो एगगामसहाऽऽयासमुत्ताहिजणुवमो, चुलसीलक्ख नोणिगहणभीसणसंसारे भमंताणं जीवाणं अणंतखुत्तो सझम्मपरिणाममणिओ दुहसंभारो संपनो, लोगे वालग्गकोडिमित्तं पि तं किंपि ठाणं नत्थि, जत्थ जीवा बहुसो दुक्खपरंपरं न पत्ता । एयं सोच्चा निन्नामिगा अंजलि काऊण भयवंतं कहेइ-तुम्हे राय-रंकेगुं मुहगदुहगेसुं च सिरिभंतनिद्रणेमु य तुल्लो सिआ तेण विणविज्जइ ---- भगवंतेहिं एसो संसारो दुक्खागं खागो कहिओ, ता ममाओ अहियतमो इह को वि दुहिओ किं अत्थि ? । केवली आ:- दुहिप्रमाणिणि ! भद्दे ! निरय-तिरिअगइगयजीवाणं पुरओ तुज्झ केरिसं दुक्खं, अण्णेसि जीवाणं दुक्खंसुणाहि-पाणिणो नियकम्मपरिणामेण निरयभूमीए उववज्जिरे, तत्य जीवा छेयणभेयणाइवेयणं सहिरे, परमाहम्मिरहिं असुरेहिं के वि तेहिं तिलपीसणमिव निपीडिजंति, कटं व करवत्तेहिं केवि दारिजंति, के वि मूलसेज्जासं साइज्जति, के वि सिलायलंमि वत्यमिव अफालिति, के वि लोहपत्ताई पिय मोग्गरेहि कुट्टिजति, के वि
For Private And Personal