________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१३४
सिरिउसहनाहरिए पल्लवियवल्लिमिव, पयासंत-नहरयणेहिं रयणायलतडिमिव, विसालसच्छकोमलवसणेहि चलंत-मउय पवण-जायलहरीहिं नई पिव सोहमाणं, निम्मलपहातरंगियमणोरमावयवेहिं रयणसुवण्णमयाई भूसणाई पि भूसयंतं, पिट्टओ छाहीए विव छत्तधारिणीए तह य हंसेहिं पउमिणि पिव संचरंतचामरेहिं निसेवियं, एयारिसं इत्थिरयणं विष्णेयव्वं ।
तह नमिविज्जाहरिंदो वि महामुल्लाई रयणाई भरहचक्कवट्टिणो समप्पेइ, 'गिहसमागयंमि सामिमि हि महप्पाणं अदेयं किं !'। अह भरहराएण विसज्जिआ ते नमिविणमिबिज्जाहरिंदा भवाओ विरज्जमाणा नियनियपुत्तेसुं रज्जाइं समारोविऊण उसहसामिणो अघिमूलंमि वयं गिण्हेडरे । गंगादेवो-नहमालदेवविजओ
तो वि चलंतचक्करयणस्स पिटुओ गच्छंतो भरहनरवई अमदतेओ 'मंदाइणीतडे समागच्छेइ, वसुमईनाही जण्हवीसैयणस्स न अच्चासण्णे नाइदूरंमि सेण्णाई आवासेइ, मुसेण सेणावई नरिंदादेसेण सिंधुन्ध गंगं उत्तरिय गंगाए उत्तरनिक्खुडं साहेइ । तो सो चक्कवट्टी अट्ठमभत्तेण गंगादेविं साहेइ, 'उवयारो समत्थाणं सज्जो हवइ सिद्धीए' । सा गंगादेवी भरहनरिंदस्स रयणसिंघासणदुगं अठुत्तरं च रयणकुंभसहस्सं समप्पेइ, तस्थ रूबलायण्णकिंकरीकयमयणं भरहनरवई दणं गंगा वि खोह पावेइ, वयणमयंकाणुगय-तार-तारागणेहिं पिव मुत्तामइयविभूसणेहिं सव्वंगे विरायमाणा, वत्थरूवपरिणयाई नियपवाहजलाई पिव कयलीगब्भ-छल्लीसरिसाई वत्थाई धरंती, रोमंच-कंचुको दंचिर-थण-फुट्टियकंचुया सयंवरमालं पित्र धवलं दिहि खिवंती, नेहगग्गरवायाए पत्थिवं गाढं पत्थिऊणं कीलिउं इच्छंती गंगादेवी कीलानिकेयणं नेइ । तत्थ राया गंगादेवीए सह विविह-दिव्य-भोगे भुजमाणो एगदिण पिव वरिसाणं सहस्सं सो अइवाहेइ, कहंचि वि जण्हविं संबोहिऊण अणुण्णं च घेत्तूणं सो भरहो पबलबलेहि सह खंडपवायागुहं अभिचलेइ।
___ अह बलेण अइमहाबलो सो वि खंडपवायागुहाए दूरओ सेण्णं निवेसेइ, तत्य भूवई नट्टमालदेवं मणंसि किच्चा अट्ठमं तवं कुणेइ, तस्स य आसणं पकंपेइ । सो देवो ओहिनाणेण तत्थ आगयं भरहचक्कवहिं जाणिऊण उवायणेहि आगच्छेइ, छक्खंडपुढविवइणो भूरिभत्तिभरनिभरो सो देवो भूसणाई अप्पेइ, सेवं च पडिवज्जेइ ।
१ मन्दाकिनी-गंगा। २ सदनस्य । ३ छल्ली त्वचा । ४ उदञ्चनशीलः ।
For Private And Personal