SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir भरस्स दिसिजत्ता । १३३ ससेणेहिं तहिं सह पच्चेअं जुगवं च विविहजुद्धेहिं जुज्झे, 'जं जयसिरीओ हि जुद्धेण लहणीआउ' त्ति । एवं दुवालसवाससंगामकरणेण जिया ते विज्जाहरवइणो कथंजलिणो पणिवय भरहनरवरं वयंति - आइचोवरिं को तेओ ?, वाउस्सोवरिं को जवी ? | मोक्खस्सोवरं किं सोक्खं ?, को य सूरो तुमोवरिं ? ॥ हे उस नंदण ! तुम्ह दंसणेण सक्खं अज्ज उसहभयवंतो दिट्ठो, अन्नाणाओ अम्हेहिं तुमं जं जुज्झविओ तं सामि ! खमसु, पुरा सहसामिणो अम्हे भिच्चा आसिमो, अहुणा तुम्ह व सेवमच्चिय, 'सेरापउत्ती सामिव्व सामिनंदणे न लज्जाए सिया' दाहिणुत्तरभर हड्ढमज्झट्टिवेयढगिरिणो उभयपासेनुं तुव सासणेण इहं दुग्गपाल अम्हे ठाइस्सामो त्ति वोत्तूण विणमी नरिंदो उवहारं दाउ इच्छमाणो वि मग्गिॐ इच्छंतो वित्र अंजलि विहेऊण अच्छराहि सिरिं पित्र आवगाहिं गंगं vिa सहस्संखाहिं सव् वयंसाहिं परिवरियं नामेणं सुभद्दं इत्थिरयणं थिरीभूयसिरिमित्र नियं दुहियं हरणो पदेह | इत्थीरयणं तं इत्थिरयणं केरिस जहा - सुत्तं दाऊणं निम्मियं पिव समचउरंसागारं, तेलुक्कमझवट्टि माणिक्कतेयपुं जमइयमिव, कयण्मूर्हि से गेहिं पिव सया जोव्बणेण सिरिमंतेहिं नहिं केसेहिं च अच्तं विरायमाणं, बलपदायग- दिव्बोसर्हि व सव्वामयोवसमगं, दिव्ववारिव्व जहिच्छ-सी-उण्हसंफरिस, केसाईसुं तीसुं ठाणे सुंसामं, देहाईमु तीस सेयं, करयलाईसुं तंबं, थणाईसु उण्णयं, नाहि - आईमुं गहीरं, नियंबाइसु वित्थिण्णं लोयणाईसु दीहं, उयराइती किसं, केसपासेण मऊराणं कलावे जयंतं, भालेण अडमीचंदं पराभवंत, रइ-पीईणं कीला - दिग्घिआओ इव नयणाई धरंतं, भाल- लायण्ण-जलधारमिव दिग्घनासियं, नवसुवण्णाऽऽयं सेहिं पिव गल्लेहिं सोहियं, अंसलग्गकण्णेहिं 'डोलाहिं पिव रेहिरं, सहजायबिंबफल-1 - विडंबिणो अहरे घरंतं, वैज्ज - खंड - सेणि- सरिससोहिर - दंतेहि छज्जिरं, उयरं पित्र तिरेहा सोहियकंठ, नलिणीनालसरलाओ बिसकोमलाओ बाहाओ घरमाणं, मयणस्स कल्लाraat far aणे घरं, नाहि-वावी - तीर- दुरुव्वावलिमिव रोमालिं वहमाणं, कामस्स सेज्जाए इव विसालनियंवभागेण तह य डोलावण्णथं भेहि पित्र उरुर्हि विराइयं, जंबाहि हरिणीजंघाओ अहरीकुणतं, पाणीहिं पिव पाएहिं पंकयाई पराभवंतं, पाणिपायंगुलिदलेहिं १ श्यामम् । २ क्रीडादीर्घिके क्रीडावाप्यौ । ३ आदर्शाभ्याम् । ४ दोलाभ्याम् । ५ वज्रखण्डा:- हीरककणाः । ६ पाणिभ्यामिव । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy