SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १३२ सिरिउसहनाहचरिए कुणमाणेहिं उत्तमरहेहिं, महीयले पसरंतेहिं अबीयपरक्कमेहि मणसमइयं दंसंतेहिं कोडिसंखपाइक्केहि, आसवाराणुगामी जच्चमयंगओ इव चक्करयणाणुगामी चक्कवट्टी वच्चंतो वेयड्ढगिरिं पावेइ। नमि-विन मिविज्जाहराणं विजओ-- तओ नमि-विणमि-विज्जाहरपइणो पइ पुढवीवई 'दंडमग्गणं मग्गणं पेसेइ । ते विज्जाहर-वर-वइणो तं च मग्गणं आलोइऊणं कोवाडोवसमाविट्ठा परुपरं इअ वियारंति-इमस्स जंबूदीवदीवस्स एत्थ भरह खेत्तमि अहुणा इमो भरहो पढमो चक्कवट्टी उप्पन्नो, अयं वसहकूडगिरिमि सयं चंदबिंब पिव नियं नामं लिहिऊण तओ वलिओ एत्थ समागओ, गयस्स आरोहगो इव अस्स वेयड्ढपब्वयस्स पासंमि कयट्ठाणो बाहुबलगविओ एसो अस्थि, तम्हा एसो जयाभिमाणी समाणो अम्हाहिंतो वि दंडं घेत्तं इच्छंतो एयं पयर्ड सायगं अम्हाण मुवरि निक्खिवित्थ त्ति मण्णेमि एवं ते अन्नन्नं वोत्तणं उहाय संगामकरणहं नियबलेहिं गिरिसिहरं ढक्कंता नोसरंति । अह सोहम्मेसाणनाहाणं देवसेण्णाई पिव ताणं नमि-विणमीणं आणाए विज्जाहराऽणीगाइं उवागच्छंति, ताणं उच्चएहि किलकिलारावेहिं वेयड्ढगिरी समंतओ हसेइ इव गज्जेइव्व फुट्टेइ विव विभाइ, विज्जाहरिंदसेवगा वेयड्ढस्स कंदरे इव सुवण्णमइयविसालदुंदुहिणो वाएइरे, उत्तर-दक्षिणसेढीणं भूमि-गाम-नयराहिवा विचित्तरयणाभरणा रयणागर-मुया वित्र अक्खलंतगइणो गयणे गरुला इव नमि-विणमीहिं सद्धि ताणं अवरा मुत्तीओ इव चलति । केवि माणिक्कपहा-पहासियदिसिमुहेहिं विमाणेहिं वेमाणियदेवेहिं असंलक्खणिज्जभेया वच्चेइरे, अण्णे सीअराऽऽसारवरिसीहिं पुक्खरावट्टमेहसरिसेहिं गज्जतेहिं गंधसिंधुरेहिं गच्छति, केइ इंदु-भाणुपमुहजोइसियाणं अच्छिण्णेहिं पिव सुवण्णरयणरइयर हेहि चलेइरे, के वि गयगंमि वग्गुं वगंतेहिं वेगाऽइसयसालीहिं वाउकुमारेहि पिच वाईहिं निग्गच्छेइरे, केई सस्थसमूहयाउलहत्था वजसंनाहधारिणो पवंगव्य पवमाणा पाइका जति । अह ते नमिविणमिणो विज्जाहरसेणापरिवरिआ सण्णद्धा जुज्झिउं इच्छंता वेयड्ढगिरित्तो उत्तरिऊण भरहनरवई उवगच्छेइरे । मणिमइयविमाणेहि गयणं बहुसूरमइयं पिव, पजलंतेहिं पहरणेहिं विज्जुमालामइयं पिव, पयंडदुंदुहिसदेहि मेहघोसमयमिव कुणंतं विज्जाहरसेण्ण आगासंमि भरहो पासेइ । तओ 'अरे दंडै थि ! अम्हेहितो तुमं दंडं घेत्तुं इच्छसि!' त्ति वयंता विज्जुम्मत्ता ते दुण्णि भरहनरिदं संगामाय आहवंति । अह सो भरहनरिंदो १ दंडमार्गणम्-दंडयाचकम् । २ शीकरः=जलकणः । ३ आच्छिन्नैः बलात्कार गृहीतैः । ४ वल्गु= सुन्दरम् । ५ वाजिभिः तुरंगैः। ६ दण्डार्थिन् ! । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy