________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए उत्तारिज्जमाणलवणा चलंताणेगपुण्णपत्तेहिं सह सोहन्ती सा मुंदरी सामिपायपवित्तियं अट्ठावयगिरि पावेइ । स-मयंकं पुवायलं पिव सामिअहिट्टियं तं गिरिवरं दट्टण भरह-सुंदरीओ महाहरिसं संपत्ता । तओ ते सग्गाववग्गाणं सोवाणमिव विसालसिलं तं अट्ठावयपव्ययं समारोहिरे । तओ भवभमणभीयाणं जंतूणं सरणं चउवारं संखित्तजंबूदीवजगई विव समोसरणं समागच्छन्ति । अह ते उत्तरदुवारमग्गेण जहविहिं समोसरणं पविसेइरे, तो ते भरहसुंदरीओ हरिसविण एहिं ऊससंतसंकुचंतदेहाओ परमेसरं तिक्खुत्तो पयाहिणं कुणेइरे, तो ते रयणभूयलसंकंतजगवइरूवं दट्टुं ऊमुगा इव तित्थयरं पणमंति, तओ भरहचक्कवट्टी भत्ति. पवित्तियचारुगिराए आइमं धम्मचक्कवटि थुणिउं पारंभेइ- - भरहेसरकया थुई___हे पहु ! असब्भुयगुणे जंपतो जणो अण्णं जणं थुणेइ, किंतु अहं तुम्ह सन्भुयगुणे वोत्तुंपि अक्खमो तओ कहं थुणेमि ? । तहवि हि जगणाह ! तुव थुइं काहं । जओ दलिदो सिरिमंताणं पि उवायणं किं न देइ ? । तुम्ह पायसरोयदंसणमेत्तेहिं अण्णजम्मणकयाइं पि पावाई चंदकिरणेहिं सेहोलीपुप्फाणीव गलेइरे। अचिइच्छणिज्जमहामोहसंनिवायवंताणं पि हे सामि ! तुम्ह परमनिव्वुइकराओ मुहोसहिरससरिच्छाओ वायाओ जएइरे । हे नाह ! तुव दिट्ठीओ वासासु बुढीओ विव चक कवटिम्मि दलिद्दे वा पीइसंपयाणं कारणं । कूरकम्महिमगंठिविदावणदिवागरो हे पहु ! अम्हारिसाणं पुण्णेहिं इमं पुढवि विहरेसि । वागरणसत्यवावणसीलसण्णासुत्तसरिसी उप्पाय-वय-धुवमई तिवई तुम्ह जएइ । भयवं ! जो इह तुमं थुणेइ तस्सावि एसो चरमो भवो होइ, जो तुवं सुस्मूसइ झियाइ वा तस्स पुणो का कहा ?' इअ भगवंत भरहेसरो थुणिऊण नमिऊण य पुवुत्तरदिसाए जहारिहं ठाणं उवविसेइ। अह सुंदरी वि उसहज्झयं पहुं वंदिऊण कयंजली गग्गरक्खरगिराए एवं वएइ-'जगवइ ! एयावंतकालं मणसा पासिज्जमाणो तुमं होत्था, संपइ उ बहहिं पुण्णेहि दिट्टीए पच्चक्खं दिह्रो सि । मयतहिआसरिच्छमहे संसारमरुमंडले लोगेण पुण्णेहि चिय पेऊसमहाद्रहो तुमं पत्तो सि । जगगुरु ! निम्ममो वि तुमं विस्सस्सावि वच्छलो सि, अण्णहा विसमदुहोयहिणो एयं कहं उद्धरसि? । मम सामिणी बंभी कयत्था, भाउपुत्ता कयपुण्णा भाउपुत्तपुत्ता धण्णा, जे हि तुम्हाणं पहं अणुसरिआ । भयवं ! भरहनरिंदनिब्बंधवसेण इयंतकालं जं मए वयं न गहियं, तओ सयंचिय अहं वंचिअ म्हि। जगतारग! ताय ! दीणं मं तारसु, तारसु, गेहुज्जोयगरो
१ शेफाली-लताविशेषः । २ सुधौषधि० । ३ व्यापनशील० । ४ मृगतृष्णिका ।
For Private And Personal