________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१४३
सुंदरीए दिक्खा । लाई कुणेइ, तह जयच्चिय देवेण पच्चयंती निसिद्धा तओ पभिई एसा भावओ'संजया विव हि चिट्ठई' । एवं सोच्चा महीणाहेण कल्लाणकारिणी तुं पव्वइउं इच्छसि त्ति पुठा सुंदरी ‘एवं' ति वएइ । भरहनरिंदो वि साहेइ-'पमाएण अज्जवेण वा अहं इयंतकालं इमीए वयविग्धगरो होत्था, इमा खलु अवच्चं तायपायाणं अणुरूवं सिया, निरंतरं विसयासत्ता रज्जाऽतित्ता अम्हे के ?, अंबुहिवारितरंगुव्व आउं विणसिरं, एयं जाणंता वि विसयपसत्ता जणा न जाणेइरे। दिनहाए विज्जूए मग्गावलोयणं पिव खणभंगुरेण अणेण आउसेण मोक्खमग्गो जइ साहिज्जइ तं सोहणयरं, मंसमज्जा-मल-मुत्त-रुहिर-सेयाऽऽमयमइयदेहस्स पसाहणं गेहखालपक्खालणसरिसं चिय, एयाए तणूए मोक्खफलं वयं गिहिउं इच्छसि तं साहु, निउणा खलु खीरसमुहाओ वि रयणाई चेव गिण्हेइरे' एवं पमुइएण नरिंदेण वयाय अणुण्णाया तवकिसा वि सा सुंदरी अकिसा विव हैरिसूससिआ जाया। सुंदरीए दिक्खा --
एयम्मि समये भयवं उसहज्झओ जगमऊरवलाहगो विहरमाणो अट्ठावयगिरम्मि समागच्छेइ, तत्थ पव्वयम्मि देवा रयण-कंचण-रुप्पमइयं अवरं पचयमिव समोसरणं रएइरे । तत्थ देसणं कुणमाणं पहुं जाणिऊण गिरिपालगा सिग्धं भरहचक्कवट्टिस्स समीवं उवेच्च विष्णवेइरे. तया सामिणो समागमणसमायारं समायण्णिऊण मेइणीवई छक्खंडभरहखेत्तविजयाओ वि अहिगं पमुइयचित्तो हवइ, पत्थिवो पहसमायारविण्णवगाणं भिच्चाणं सड्ढदुवालसकोडीसुवण्णस्स पारिओसियं देइ, 'तुम्ह मणोरहसंसिद्धीए मुत्तिन्न जगगुरू इह आगिच्छित्था' इअ सुन्दरिंकहेइ य, तओभरहेसरो दासीजणेहिं पित्र नियंतेउरवहूजणेहिं तीए निक्खमणाभिसेय करावेइ । अह कयसिणाणा सा सुंदरी कयपवित्तविलेवणा सदसवसणाई परिहेइ, तो जहटाणं उत्तमरयणालंकारे धरेइ सीलालंकारवईए तीए बाहिरालंकारा आयारपालणट्ठमेव । तहटियाए सुंदरीए पुरओ रूवसंपयाए इत्थीरयणं सा सुभदावि चेडिच्च विभाइ । तया सा सीलसुंदरी सुंदरी जंगमा कप्पवल्लिन्च जो जं मग्गेइ तं तस्स अविलंबियं वियरेइ, कप्पूरधुलि-धवल-वत्थेहि उवसोहिया सा मराली कुमुइणि पिव सिबियं आरोहेइ । हथिवग-साइ-पाइक्क-रह-च्छण्णभूमिणा नरिदेण मरुदेविव्व सुंदरी अणुसरिज्जइ । चामरेहिं वीइज्जमाणा, सेयच्छत्तेहिं विराइज्जमाणा, वेयालियगणेहिं थुणिज्जमाणनिविडवयगहणसद्धा, भाउभज्जाहिं गिज्जमाणपवज्जमहसवमंगला पए पए वरइत्थीहि
१ दीक्षितेव । २ आर्जवेन । ३ हर्षोच्छ्वसिता । ४ जगन्मयूरमेघः । ५ सादिन्-अश्ववारः ।
For Private And Personal