________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१७०
सिरिउसहनाहचरिए बाहुबली मणंसी वि मम भाया एगवारं आगच्छेउ, ममत्तो अतिही पुयं पित्र अण्ण पुढवि पि गिण्हेउ, मम चक्कपवेसं विणा न अण्णं संगामकारणं, नएणावि अणएणावि तेण अणुजम्मेण मम न माणो सिया।
- अह सुरा बबन्ति-राय ! संगामकारणं महंतं, भवारिसाणं अपेण कारणेण एरिसी पउत्ती न सिया, तओ अम्हे बाहुबलिं समुवेच्च बोहावेमो, जुगक्खओ विव आगच्छंतो जणक्खो रक्खणिज्जु त्ति, भवंतो इव सो वि जइ उच्चएहिं कारणंतरं वएज्जा तह वि अहमेण जुद्धेण न जुज्झियव्वं, उत्तमेहि दिदि-बाया-बाहु-दंडाइजुद्धेहि जुज्झियव्वं, जह निरवराहाणं गयाईणं वहो न हि होज्जा। तहत्ति चक्कवट्टिम्मि अंगीकुणंते ते देवा विइयसेण्णम्मि बाहुबलि-नरिंदं उवागच्छेइरे, अहो ! दिढ-अवंद्वैभणमुत्तीए एसो अधरिसणीओति अंतो विम्हयवंता ते तं एवं भासिंति-जगनयणचकोराणंदपयाणमयंक ! उसहसामिनंदण ! चिरं जयसु चिरं नंदसु, जलहीव तुमं कयावि मज्जायं न उल्लंघेसि, संगामाओ कायरुप अवण्णवायाओ बीहेसि, नियसंपयासु अगबिरो, परसंपयासु अमच्छरी, दुविणीयाणं सासगो, गुरूमुं पि विणमिरो, विस्साभयदाणपरस्स पहणो अणुरूवो तुं तणओ असि, अवरस्सावि विणासाय मणयं पिन पवाहित्था तया जिट्टम्मि भायरस्मि तुव किं अयं अयंकरो आरंभो ?, सुहाओ पंचचणं पिव तुवत्तो एसो न संभाविज्जइ, एत्तिए विगए मणयं पि कज्जं न विणटुं, तम्हा खलमेत्तिमिव रणारंभ-संरंभं चयसु, नरेसर ! मंतेण महोरगे विव नियाणाए संगामारंभाओ वीरसुहडे निवारेसु, जिहभरहभायरं अभिगंतूण वसंवओ होहि, एवं च कए 'सत्तिमंतो वि अयं विणयवंतो' इअ अच्चंतं सिलाहिज्जसि, तो भरहऽज्जियं इमं छक्खंडभरह खित्तं सो-बज्जियं पिव झुंजसु, तुम्हाणं दुण्हं किं अंतरं ? इअ वोत्तूणं परिसिऊण जलहरेसु विव विरएसु देवेसु बाहुवली किंचि हसिऊण गहीरगिराए वएइ-देवा ! अम्हाणं विग्गहकारणं परमत्थेण अविण्णाय निय-निम्मलासएण एवं वएह-'तायभत्ता सह तुम्हे' अम्हे वि य तायस्स तणया इअ संबंधाओ वि तुम्हेहिं एरिसं वुत्तं तं जुत्तं, पुरा हि दिक्खासमए अत्थीणं हिरण पिव देसे विभइऊण अम्हाणं भरहस्स य अप्पित्था, निय नियदेसेण संतुट्ठा सव्वे वि अम्हे चिट्ठामो, धणनिमित्तं हंत ! पर-दोहं को कुणेइ ?, असंतुट्ठो उ भरहो भरह-खित्तमहोदहिम्मि महामच्छो अण्णे मच्छे विव समग्ग-नरवईणं रज्जाई गसित्था, तेहिं पि रज्जेहिं भोयणेहिं ओरिओ विव असंतुट्ठो सो नियलहु
१ नतेनापि । २ दृढावलम्बनमूर्त्या । ३ असहनीयः । ४ पंचत्वम्-मरणत्वम् । ५ इयति । ६ स्वोपार्जितमिव । ७ औदरिकः----उदरपूरकः ।
For Private And Personal
For Private And Personal