________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
बाहुबलिस्स पडिवयणं । बंधूर्ण रज्जाई अच्छिंदित्या, जो भाऊणं पिउदिण्णाई रज्जाई अच्छिंदेज्जा तेण अप्पणा चेव अप्पणो गुरुत्तणं निवारिभं, वय-मेशेण न गुरू किंतु गुरुणो विव आयरमाणो गुरू होइ, तेण लहुबंधुनिकासणाओ नणु गुरुत्तणं दंसियं, एत्तियकालं विन्भमेण मए अयं सुवण्णबुद्धीए पित्तलम्ब मणिबुद्धीए य कच्चव्य गुरुबुद्धीए दिट्ठो, पिउणा नियवंसजाएण वा दिण्णं निरवराहिणो अण्णस्साऽवि पुढविं अपरज्जो वि न हरेज्जा, किं पुणो भरहेसरो? । नूगं एसो कणिहागं रज्जाई हरिऊण न लज्जिओ, जओ अहुणा जयणसीलो रन्जकएणं मं पि आइवेइ । जह पोओ अंभोनिहिं तरिऊण समुदतडत्थियगिरिणो दंतग-भागेसु अफडिज्जइ तह अयं भरहो सबभरहखित्ते जिणिऊण वेगेण मइ अप्फडिओ । लुद्ध मज्जायारहियं रक्खसं पिव निग्विणं अतुं भरहं मम कणिबंधवो वि लज्जाए नहि सेवित्था, तस्स केण गुणेणाई अज्ज वसंवओ हवेमि ?, अमरा ! सम्भा विव मज्झत्थं धरिऊण बवेह । अह सो निय-विक्कमेण मं वसाइत्तं करेइ, तं तु करेउ, खत्तियाणं हि एसो आहीणो पहो। एवं ठिए वि हि आलोइऊण जइ पच्छा गच्छेज्जा तया खेमेण एसो गच्छेउ, एवारिसो हं न लुद्धो। भरहदि सव्व भरह खित्तं अहं भुजेमि त्ति कयावि किं होज्जा ?, केसरिसीहो केणइ दिण्ण कयाई किं भुंजेइ ?, तस्स भरहखित्तं गिण्हंतस्स सहिवास-सहस्साइं गयाई, जइ इमं अहं वेत्तुं इच्छिस्सं तया विहि गिहिस्सं, एत्तियकालेण तस्स समुप्पण्णभरहविभूई किवणस्स धणं पिव तस्स भाया अहं कहं हरामि ?, जइ जाइफलकवलेण हत्थीव सो अमुणा वेभवेणं अंधो जाओ तया वि सो सुहं अच्छिउँ न सक्को, जओ भरहेसरस्स एयं भरहक्खेतेस्सरियं मए हियं चित्र मए अणिच्छाए उविक्खियं ति जाणेह, किंतु मज्झ कोसं हत्थि-तुरंगाइअं जसं पि य अप्पि पंडिभूहि पिव अप्पसरिसेहि मंतीहि एसो इहं आणीओ अस्थि, तुम्हे जइ इमस्स हियाभिलासिणो तया इमं संगामाओ निसेहेह, अजुन्झमाणेण अण्णेणावि सह अहं कयाई न जुज्झामि। ते देवा जलहरस्त गज्जियं पिव तस्स उज्जियं वयणं सोच्चा विम्हयचित्ता भुज्जो वि एवं वयंति-इओ जुद्धम्मि चक्काऽपवेसणं हेउं जपंतो चक्कवट्टी अणुत्तरीकाऊगं निरोद्धं मुरगुरुणावि असक्कणीओ, जुज्झमाणेग सह अहं जुज्झामि त्ति जंपतो भवंतो जुद्धाओ निरोद्धं निययं सक्केणावि न सक्किज्जइ। उसहसामिदिढ-संसग्गसालीण महाबुद्धीगं विवेगवंताणं जगपालगाणं दयालूणं तुम्हाणं दुण्डंपि विस्सस्स दुद्दइव्वजोगेण जुद्धस्स उप्पाओ उपस्थिओ, तह वि पत्थियदाणप्पपायव ! वीर ! तुमं पत्थिज्जसि 'उत्तमेण चिय जुद्धेण जुज्झाहि न उ अहमेण' उग्गतेयंसीणं तुम्हाणं
१ आच्छिनत्-बलात्कारेण अगृहणात् । २ का ववत् । ३ दन्तका:-पर्वतस्य दन्ता इव निर्गता भागाः। । सभ्या इव माध्यस्थ्यम् । ५ वशायत्तम् । ६ हृतमेव । ७ उपेक्षितम् । ८ प्रतिनिधिभिरिव ।
For Private And Personal