________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
जुद्धनिवारणटुं देवाणं विण्णवणं । राय ! महातरुधसणम्मि इभस्स गंडकंडूई इव तुव जुद्धम्मि बाहुकंडू चेव धुर्व कारणं, जह मत्ताणं वण-गयागं संफिट्टो वणभंगस्स हेऊ तह तुम्हाणं भुयकीला वि विस्सस्स विणासाय चेव सिया, जह मंसभक्खिणा खणियसुहटुं खगकुलं विणासिज्जइ तह तुम्हेहिं कीलानिमित्तं विस्सं संहरि कि आरद्धं ? । मयंकाओ अग्गिवुट्ठी विव जगरक्खगाओ किवालूओ उसहपहुणो जायजम्मस्स तुव किं इमं जुत्तं ?, तम्हा पुढविवइ ! संगेहिंतो संजमीव इमाओ घोराओ संगामाओ विरमाहि, नियं गेहं वच्चाहि । तुमम्मि आगए तुम्ह अणुओ बाहुबली वि आगओ, तुमम्मि गए एसो वि जाहिइ, कारणाओ खलु कज्जे हि होइ, जगक्खयपावपरिहाराओ तुम्हाणं सुहं होउ, दुण्हं पि सेण्णाणं च रणचायाओ भई अत्थु, तुम्हेच्चय-सेण्ण-भार-भूमिभंगविरहाओ भूमिगम्भनिवासिणो भवणवइपमुहाऽसुरिंदाइणो मुहिणो संतु, तुम्हकेर-सेण्णविमरणाऽभावाओ इह भूमी पव्वया जलहिणो पयाओ सत्ताई च सव्वओ खोहं चयंतु, तुम्ह समर-संभावि-जग-संहार-संकाविरहिया सव्वे वि देवा मुहं चिटुंतु' इअ आगमणपोयणं वोत्तूणं विरएसु देवेमुं भरहेसरो मेहगज्जण गहीर-गिराए भासेइतुम्हेहिं विणा विस्सहियगरं इमं वायं के बवितु, लोगो हि पाएण पर-कोठेहल्लं पेक्खिरं उदासीणो होइ । किंतु इह संगामुत्थाणकारणं अण्णहा चेव, हियकंखिरेहि तुम्हे हि जुत्तीए अण्णहच्चिय ऊहिय, 'कज्जमूलं अवियाणिऊण अप्पणा किंच ऊहिऊण सासगस्स सुरगुरुणो वि सासणं निष्फलं होज्जा' । अहं बलवंतो म्हि त्ति न खलु अहं संगामकरणाभिलासी जाओ, 'भूइहे तेल्ले समाणे 'सेलमदंण किं विहिज्जइ' ? तह य छक्खंडभरहखित्तम्मि नरिंदे जिगंतस्स मज्झ पडिमल्लो न आसी तह अज्जावि न विज्जइ, पडिमल्लो उ जयाजयनिबंधणं सत्त चेव सिया, किंतु देव्वजोगाओ एव बाहबलिणो मम य भेओ जाओ अस्थि । छढिं वाससहस्साई दिसिविजयं काऊणं समागओ समाणो अहं तं बाहुवलिं 'अण्णारिसं पिव पेक्खेमि, एत्थ भूइट्ठो कालो कारणं, तो दुवालससु अभिसेगवासेसु सो बाहुबली मज्झ समीवे नहि आगओ, तत्थ मए तस्स पमाओ तक्किओ, तत्तो तरस आहवणत्थं मए दए पेसिए विजं सो न आगच्छिस्था तत्थ वि मंतीणं मंतणदोसो कारणं तक्किज्जइ । एअं न लोहाओ न य कोवाओ आहवे मि, किंतु एगम्मि वि अणमिरे चक्कं अंतो न पविसेज्जा । चक्करयणं नयरिं न पविसेइ, एसो य मं न नमेइ नि एयाणं परुप्परफद्धाए संकडम्मि पडिओ म्हि । सो
१ संयोगो-मिलनं च । १ कुतूहलम् । २ ऊहितम्-तर्कितम् । ३ शैलः-पर्वतः । १ अन्य दृशमिव २२
For Private And Personal