________________
Shri Mahavir Jain Aradhana Kendra
१०
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसना हरिप
दसfararपतरुणो जुगलमणूसाणं सह वंछिआई अट्ठाई दिति । जओ उत्तं
उत्तरकुराए पतरवो
मज्जैगप्पमुहा तस्थ, दसहा कप्पपायया ।
मणुआणमजन्तेण सह अपिंति वंछिअं ॥ १० ॥
'
तत्थ मज्जंगकपरुक्खा सोहणं साउतरं मज्जं १, भिंगतरवो भायणं २, तुरिअंगा विविहलयजुत्ताईं वज्जाई समप्पिति ३ । दीवसिहा जो सिआय अच्चभु उज्जो कुणति ४-५ । चित्तंगा पुप्फाई मल्लाई व ६ । चित्तरसा भोज्जं ७, मणिअंगा भूसणाई ८, गेहागारा घराई ९, अंगगिण कप्पतरुणो दिव्याई वत्थाई दिति १० ॥ rofa surarat तत्थ मणवंछिअदायगा संति । सो घणजीवो कप्पतरू संपन्नतयलभोगो देवो इव पंचिदियविसयसुहाई भुंजतो सुहेण कालं विजेसी । तओ सो धणजीवो निअं जुगलधम्माउस पालित्ता पुव्व जन्मदिष्णसुप तदाणाणुभावओ सोहमपे सुरो होत्या । सोहम्मकप्पे उपाओ -
बीओ जुगलिअभवो तइओ अ सुरभवो समत्तो ॥ २-३ ॥ थो महाबलभवो -
अह सो धणजीवो सोहम्मकष्णाओ चविऊण पच्छिमविदेहेसुं गंधिलाईए विजए वेअए गंवारनाम जगवर गंवसमिद्धपुरे विज्जाहरपणो सयबलस्स रण्णो चंदकता भज्जाए पुतणेण समुप्पन्न | सयबलस्स रण्णो पुतो महाबलो जाओ, बलेण नामेण य सो महाबलो संजाओ । रक्खगपुरिसेहिं रक्खिज्नमाणो मायवियरेहिं च लालिज्जमाणो कमेण सो बुढि पत्तो । कलानिहिन्न सगियं सणियं समगकलासं पुण्णो जणाणं नयणाणंदयरो महाभागो eteer | स समयाहिण्णू समए मायपिकणं आएसओ मुत्तं विजयसिरिमित्र विणयवई कन्नं परिणेंसु । अह सो कामिणीजणकम्मणं रहलीलावणं जोव्वणं पत्तो । एगया Reset fireet निम्मलबुद्धी महासत्तिमंतो तत्तजाणगो इमं चिंतित्था -
उत्तमा अपचिंता सा, कामचिंता उ मज्झिमा । अहमा अस्थचिंता सा, परचिंता ऽहमाहमा ॥ ११ ॥ सयलस्स वेरगं
दुबालसदारेहिं मलसाविणी काया निम्मलाहार - वत्थाहूसणेहिं वारंवारं सकारिआ fa agar aani पावेइ न कंपि गुणमावहे । सरीराओ बाहिरनिग्गय-मल-मुत्त१ अनमकल्पतरवः । २ विक्रियाम्
For Private And Personal