________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चउत्थो महाबलभवो॥ सिलिम्हेहिं दुगंछणा जइ जायइ तया देहतग्गएहिं तेहिं किं न १। एयंमि देहे अच्चंतबीहणगकारिणो 'अयंढे सप्पा इव रोगा ससुब्भवंति ।
रूवमसासयमेवं, विज्जुल्लयाचंचलं च जए जी। संझाणुरागसरिसं, खणरमणिज्जं च तारुण्णं ॥ १२ ॥ जी जलबिंदुसम, संपत्तीओ तरंगलोलाओ।
सुमिणयममं च पिम्मं, जं जागस्तु तं करिज्जास्तु ॥१३॥ सरीरंतडिओ वि अप्पा सव्वया कामकोहाइतावेहिं ताविज्जइ, परिणामकडुफलदायगविसएसु सुहं मन्नमाणो अमुइमज्झटिअकीडगुष्व मणयंपि अहो !! न विरज्जइ, कामभोगाऽऽसत्तमणो अंधो कूवमिव पायग्गओ ठिअं मच्चुं न पासई, विससंनिह-विसएस गिद्धो अप्पा अप्पणो हिआय न पयट्टेइ धम्माइचऊसु, अणाइकालऽन्भासाओ पावसरूवअत्थकामेसु पयट्टेज्जा, न पुणो धम्ममोक्खेसुं । अपारे भवजलहिंमि महारयणमिव पाणिगणाणं अईव दुल्लहं मणुअत्तणं, तंमि लद्धे वि पुण्णजोगी जिणीसरो देवो, मुसाहवो गुरवो, जिणंदपणीओ अ धम्मो पाविज्जति, तओ पएम पत्तेनु पमाओ न काययो । जो उत्तं
पावि दुल्लहलंभ, विज्जुलयाचंचलं च मणुअत्तं ।
धम्ममि जो विसीयइ, सो काउरिमो न सप्पुरिसो ॥ १४ ॥ तम्हा एयंमि महावलकुमारंमि रज्जभारं समारोवित्ता अप्पणो समीहियं कुणेमो एवं विभारित्ता रज्जग्गहणहेयवे विणयसंपणं महावलकुमारं बोल्लाविऊण रज्जदाणाय बोहित्था, सो अणिच्छंतो पिउआणाए रज्जभारं घेत्तुं अणुमण्णित्था । महाबलो राया जाओ सयबलस्स य दिक्खा
तओ सो सयवलनरिंदो सीहासणम्मि महाबलं उवविसावित्ता निहत्थेण तिलगमंगलं काही। तेण सो कुंदसोयरकंतिणा चंदणतिलएणं इंदुणा उदयगिरिव्य सोहीअ । तस्स अभिसेयसमए चंदुदए समुदो इव मंगल्लदुंदुही सबदिसाओ गज्जाविती वाइत्था । सवओ मंतिसामंतपमुहवरपुरिसेहिं समागंतूण बीओ सयवलनरिंदुव्व सो महाबलनरवई सविणयं पणमिओ । एवं सयबलमहीवई रज्जम्मि पुतं निवेसित्ता तओ दीणाणादाईणं दाणं दाऊण नरवइकयमहसवपुव्वयं जुगप्पहाणगुणगणधारगाइरिआणं सनिगासे निक्खंतो ।
१ अकाण्डे-असमये । २ समीपे दीक्षां गृहीतवान् ।
For Private And Personal