________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७४
सिरिउस नाहचरिए
1
Fast | तया वसंतलच्छी गुंजमाणेहिं फुल्लमाद - मयरंदुम्मत्तममरे हिं जगवणो सागयं कुणमाणो इव राएइ । मलयाऽणिललासगो पंचमसरभणिरकोइलेहिं आरम्भमाण पुव्वरंगे इव लयानिच्चं दंसेइ । मिगनयणाओ कामुकाणं इव कुरुवगा - सोग - बउलागं 'आसिलेस - पायवाय-मुहासवे दिति । पचलाऽऽमोय - पमोइयमहुगरो तिलगतरू जुवाणभालथलिमिव वणत्थलिं सोहावेइ । बहुणा पीण - थणभारेण किसोयरिव्व लवली-लया पुष्पगुच्छमारेण नमेइ । मलयाऽणिलो दक्खो कामुगो इत्र मंदमंदं सहयारलयं मुद्रं मित्र आसिलिसेइ । जंबूग- कयंत्र - मायंद - चंपगा - सोगलही हिं पज्जुण्णो द्विधरो इव पावासुए हंतुं समत्थो होइ । पच्चरग - पाडला - पुण्फ संपेकेण सुरहीओ मलयमारुओ जलमिव कस्स हरिसं न देइ । महुरसेहिं अब्भंतरसारो महुगतरू उवसंत महुरेहिं महुपत्तमिव कलकलाउलो किज्जइ । कुसुमसरेण गोलिगाघणुहअवभासं काउं कलंबकुसुमच्छलाओ गोलिगाओ सज्जियाओ इव मण्णेमि । वावी - कूव - पवा पिएण वसंतेण 'भसलपहियाणं वासंतीलया मयरंदपवा इव पकप्पिया । अच्चंतकुसुमामोय पण सिंदुवारेण घाणविसेण इव पावासूणं महामोहो किज्जइ । वसंतुज्जाणपालेण चंपगे नियाइआ महुगरा आरक्खगा इव निस्संकं भमंति । जोव्वणं इत्थि - पुरिसाणं इव वसंतो उत्तमाऽणुत्तमतरु-लयाणं सिरिं देइ । मिगनयणाओ महातिहिणो वसंतस्स अयं दाउं ऊसुगा इव तत्थ उज्जाणे कुसुमाणं अवचयाय आरंभन्ति । कुसुमसरस्स अम्हासुं आउहभूयासुं किं अण्णेहिं आउहेहिं इअ बुद्धीए कामिणीओ कुसुमाई अवचिणेइरे । उच्चिणिएसुं पुष्फेसुं तन्त्रि ओग- पीला - पीलिआ वासंती मंजुगुंजंतमहुगरेण वे इव | काई इत्थी मल्लिगं उच्चिणिऊण गच्छंती तल्लग्गवसणा 'अण्णहिं मा गच्छाहि' त्ति तीए निसिज्झमाणा इव तत्थ चिह्न | काई इत्थी चंपगं चिणमाणा नियाssसयभंगेण कोहेण इव उड्डेंतेण भमरजुवगेण डसिज्जइ । कावि इत्थी उक्तिबाहुला बासूलनिरिक्खणपरागं जुनगाणं मणेण सद्धिं अच्चुच्चाई पुप्फाई हरेइ । नूयणपुष्पगुच्छहत्था पुष्फगाहिगाओ जंगमा वल्लीओ इव रायंति । पुष्फुच्चयhtseera ratस पडिसाहं विलग्गाहिं इत्थीहिं "साहिणो संजायइत्थियफला इत्र सोर्हति । को पुरिसो सयं उच्चिणिएहिं "मलिगाको रगेहिं मुत्तादानविडंबगं सव्वंगिगाभरणं कामणीए कुइ । कोवि जवाणो नियहत्थेण वियसिय कुसुमेहिं पियre धम्मेल्लं पुप्फसरस्स तूणीरमिव पूरे । कोत्रि पुरिसो पंचवण्णकुमुमेहिं सयं
Acharya Shri Kailashsagarsuri Gyanmandir
१ लासकः - नृत्यकारः । २ आश्लेषः । ३ मुखमदिरा । ४ वृक्षविशेषस्य लता । ५ पाटलापुष्प - पाटलावृक्षस्य पुष्पविशेषः । ६ भ्रमरपथिकानाम् । ७ प्राणविषेणेव । ८ प्रवासिनाम् । ९ निजाश्रयभङ्गेनस्वस्थान विनाशेन । १० शाखिनः - तरवः | ११ मल्लिकाकलिकाभिः ।
For Private And Personal