________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उसहप्पहुणो वेरग्गं विडं विय-इंदधणुहं मालं गंठिऊण दाऊण य पियं परितोसेइ । को वि पियाए सलीलं पक्खित्तं पुप्फगेंदों किंकरो पसायं पिव हत्थेहिं पडिच्छइ । काओ मिगलोयणाओ दोलाअंदोलणेण गमगागमणाई कुणंतीओ सावराहे पइणो इव पाएहिं पायव-अग्गे हणेइरे । कावि दोलारूढा नवोढा पियनामं पुच्छंतीणं सहीजणाणं लज्जियाणणा लयाघाए सहेइ । को वि संमुहत्थिय-कायरनयणाए सद्धिं दोलारूढो तीए गाढालिंगणिच्छाए दोलं गाढं अंदोलेइ । के वि जुवाणा उज्जाणरुक्खेमुं पडिसाहं लंबमाणदोला-अंदोलणलीलाए पवंगा इव रेहिरे । उसहप्पहुणो वेरग्ग____ अह तत्य उजाणे एवं खेलिजमाणेसुं पउरजणेसुं सामी झाएइ--अन्नहिं कत्य वि एरिसा कीला दिट्ठा किं ? । अह सामी ओहिनाणेण सयं च भुत्तपुव्वं उत्तरुत्तरं अणुत्तरदेवलोगसुहपज्जतं सग्गसुहं परिजाणेइ। भुजो वि विगलंतमोहवंधणो सामी चिंतेइ- विसयवामूढो एसो जणो अप्पणो हियं न जाणेइ, तस्स घिरत्यु। अहो ! एयंमि संसारकूवमि जीवा कम्मेहिं अरहघडीनाएणं गमणागमणकिरियं कुणंति । धि द्धी ताणं मोहंधमणाणं पाणीणं, जाणं इमं जम्मं सुत्ताणं रयणीव सबहा वि मुहच्चिय गच्छेइ । एए रागदोसमोहा जीवाणं उदयंत धम्मं मूसगा पायवं व मूलाओ केत्तेति । अहो ! मूढेहिं कोहो नग्गोहरुक्खो इव वड्ढिज्जइ, किंतु सो 'नियबुड्ढिपावगं पि मूलाओ भक्खेइ । गयारूढा हत्थिपगा इव माणारूढा मज्जायालंघिणो इमे माणवा किंचि वि न गणेति । कवियच्छवीय-क्रोसिमिव उवतावकारिणिं मायं दुरासया इमे सरीरिणो निच्चं न चयंति । । खारोदगेण दुद्धं इव, अंजणेण सियवसणमिव एगेणं लोहेणं निम्मलो बि गुणग्गामो दृसिज्जइ । जओ उत्तं
रतिधा य दियंधा, जायंधा माय-माण-कोवंधा। कामंधा लोहंधा, कमेण एए विसेसंधा ॥ भव-कारागारंमि चउरो कसाया जामिगा इव णेया । जाव पासत्थिआ ते
जागरंति ताव नराणं कत्तो मोक्खो ?, भूयगहिया इव अंगणाऽऽलिंगणवाउला देहिणो समंती झिज्जमाणं पि आउसं न जाणेइरे । ओसढेहिं सिंहारुगं पिव तेहिं तेहिं विविहेहिं आहारेहिं अप्पणा अप्पणो अणकए उम्माओ कुणिज्जइ । इमं सुगंधि किं अग्याएमि, इमं सुगंधिं किं अग्याएमि त्ति ? सुगंधमूढो लोगो भसलो व्व भमंतो
१ कृन्तन्ति-छिन्दन्ति । २ निजवृद्धिप्रापकम् । ३ उन्मादः ।
For Private And Personal