SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सिरिउसहनाहचरिप कच्छाइणो खत्तियतावसा सामिपारणवत्तासवणेण अच्चंतहरिसा तत्थ आगच्छति । रायाणो नागरा य अण्णे जणा जाणवया यावि पुलगुप्फुल्लदेहा सिज्जंसकुमारं इमं ववेइरे भो भो कुमार ! धण्णो सि, नराणं सिरोमणी असि, जं तुमए सामिणा इखुरसो गाहिओ। अम्हेहिं सव्वस्सं पि दिज्जमाणं न गहियवंतो, तिणसमं पि न मण्णिय, अम्हासु पह न पसण्णो। संवच्छरं गामाऽऽगरनयराऽड वीओ अडंतो सामी कास वि आतित्थं न गिहित्था, भत्तिबहमाणीण अम्हाणं धिरत्थु, वत्थुगहणं दूरे अत्यु, 'पासाएसु विस्सामो दूरे सिया, अज्ज जाव वायाए वि सामी अम्हे न संभावित्था । पुत्त व्व अणेगसो पुव्वलक्खाइं अम्हाणं जो पहू पालगो होऊण एण्हि अपरिचिओ इव अम्हासु वट्टइ । तया सेज्जंसो ताणं एवं वएइकिं एवं बुच्चइ ?, जो सामी पुन्वमिव परिगहपरो नरिंदो न, इयाणि सामी भवाऽऽवडाओ निवट्टिउं कयनिस्सेस-सावज्ज-वावार-विरई मुणी वट्टइ । जो भोगेच्छू सो सिणाण-अंगराग-नेवत्थ-वत्थाणि अंगीकरेइ, तो विरत्तस्स सामिस्स हि तेहि किं ? । जो कामविवसो जणो सो हि कण्णगाओ गिण्हेइ, जियमयणस्स पहुणो कामिणीओ कामं पाहाणसरिसाओ संति । जो महीरज्जं इच्छई सो हत्थितुरंगाइणो गिण्हेइ, संजम-सामञ्जसालिणो भत्तुणो त दड्ढवत्थं पिव । जो हि हिंसगो सो सचित्तं फलाइयं गिण्हेइ, अयं सामी उ अहिलजंतूणं अभयपदायगो अस्थि । एसो जगवई एसणिज्जं कप्पणिज्ज पासुगं च अन्नाइं गिण्हेइ, परंतु मुद्धा भवंतो तं न हि जाणेइरे । तो ते युवरायं वयंति-युवराय ! पुरा सामिणा जं किंचि वि सिप्पाइअं जाणाविरं तं चिय जणा जाणेइरे, इमं भत्तुणा न जाणावियं, तओ अम्हे न जाणामो, तुमए पुणो जं कहियं, तं कुओ भवया जाणियं ति अम्हाणं संसिउं अरिहेसि । तो कुमारो वाहरेइ-लोगा! गंथदसणाओ बुद्धी इव भगवंतदसणाओ मम जाईसरण समुप्पणं, अमुणा सामिणा सद्धिं किंकरो गामंतराइं इव अहं देवलोगमच्चभवेसुं अटू जम्मतराणि परिअहित्था, इओ भवाओ अइकंततइयभवमि पहुणो पिया महाविदेहभूमीए वइरसेणो तित्थयरो होत्था । तस्स अंतियंमि एसो सामी पच्छा पुणो अहं पि पव्वइओ, तं एयं सयलं जाइस्सरणाओ मए णायं । तह मज्झ तायपायाणं सुबुद्धिसे द्विणो वि य तिहं पि सुमिणाणं फलं अहुणा पच्चक्ख संजाय,-मए सुमिशूमि जं सामो मेरू दिट्ठो खालिओ य, तेण सो हि तवक्खीणो सामी इक्खुरस १ प्रासादेषु-गेहेषु । २ प्रसन्नो : भूत्वा आनन्दं न समपादयेत् । ३ साम्राज्य । ४ दग्धवस्त्रवत् । ५ क्षालितः । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy