________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पहुणो आहाराभावे कच्छमहाकच्छाईणं चिंता । रस्स तुम्ह नमो, हे भयवं ! अदिण्णाऽऽदाण-पच्चक्खाणरूवसुद्धपहमि पढमपहिगस्स तुम्हें नमो, हे जगवइ ! वम्महं-ऽधयारमहणस्स अखंडिय-सुद्ध-बम्हचेर-तेयभाणुस्स तुम्हें नमो, हे नाह ! एगपए पुढवीपमुह-सवपरिग्गरं पलालव्य चत्तवंतस्स निल्लोहसरुवस्स तुब्भं नमो, हे पहु ! पंचमहव्ययभारवहणवसहस्स संसार सागर-तरणपेत्तहस्स महप्पणो तुम्हं नमो, हे आपणाह ! पंचण्हं महब्बयाणं पिच पंच वि सोयराओ समिईओ धरितस्स तुम्हं नमो, अप्पाऽऽरामिकचित्तस्स वयणजोग-संवरणरेहिरस्स सव्वकायचेहानियदृस्स तिगुत्तिमुत्तस्स तुम्हं नमो' इअ आइणाहं संथुणित्ता देवा जम्माभिसेगुव्व नंदीसरदीवे गंतूण अहाहियामहूस किच्चा जहहाणं गया, तह य भरहबाहुबलिआइणो वि नाहं पणमित्ता अमरा इव कहंचि नियनियट्ठाणं गच्छित्था । पहू वि मउणवयधरो अणुपव्वइएहिं कच्च्छ-महाकच्छाइनरवरेहिं अणुसरिओ पुढवि विहरिउं पउत्तो। उमहपहुणो अण्णमुणीणं च आहारस्स असंपत्तो
भयवं पारणादिवहे कत्थइ भिक्खं न पावेइ, तया हि एंगतरिज्जु-लोगो भिक्खादाणविहिं न अभिजाणेइ, ते हि लोगा नाहं पुव्वमिव रायं चिय मण्णेइरे, तओ भिक्खटुं समागयस्स भगवओ के वि वेगपराभूयाऽऽइच्चाऽऽसे तुरंगमे, अवरे परक्कम-निज्जिय-दिसागए नागकुंजरे, के विरूवलायण्ण-विणिज्जिय-देवंगणाओ कण्णगाओ, केइ विज्जु-विब्भमकराई आहरणाई, केयण संझब्भाणि इव नाणावण्णवसणाई, के वि य मंदारदामफैद्धाकारगाई मल्लदामाई, केइ मेरु-सिहर-सहोयरं सुवण्णरासिं च, अह अन्ने रोहणायलचूलासंनिहं रयणकुडं दिति । सामी भिक्ख अलहमाणो वि अदीणमणो जंगमं तित्थं पिव सइ विहरमाणो "पिच्छिं पवित्तेइ, सत्तधाउरहियदेहो इव सुत्थिओ भयवं छुहा-- पिवासाइणो परिसहे अहिसहेइ, संयं दिक्खिआ ते रायाणो पोया पवणं पिव सामि अणुगच्छंता तहेव विहरंति । अह तत्तनाणविवज्जिया तवंसिणो छुहापिवासाईहि किलामिया ते राइणो नियबुद्धि-अणुसारेण वियारिति । कच्छमहाकच्छाईणं चिंता
__एसो मामी किंपागफलाई मिव महुराई पि फलाई न खायंति, खारजलाणि इव साऊईपि पयाइं न पिवंति, परिकम्माऽणविक्खो न हाइ न य विलिंपइ, भारुव्व
१ प्राप्तार्थस्य-अतिकुशलस्य । २ एकान्तऋजुलोकः । ३ वेगपराभूतादित्या वान् । ४ °स्प । ५ पृथ्वीम् । ६ पयांसि ।
For Private And Personal