________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए संता एगेण उप्पारण नंदणवणं, वीएण उप्पायभूमि आगच्छंति । ते विज्जाचारणलद्धीए एगेण उप्पारण माणुसुत्तरपव्वयं, बीएण य नंदीसरदीवं गच्छंति, तओ वलमाणा एगेण उप्पारण सट्ठाणं आगच्छंति, एवं तिरिअगमणमिव उड्ढं पि दोहिं उप्पाएहिं जंति, एगेण पुण्णो आगच्छंति । ते आसीविसइड्ढीए निग्गहाणुग्गहक्खमा हुति, । अन्नाओ वि ताणं बहुलद्धीओ पाउब्भुया, तहवि ते समणा अप्पकजंमि निराकंखा ताओ लद्धीओ न पउंजंति । वज्जणाहस्स वीसठाणगेहिं तित्थपरनामकम्मनिकायणं
इओ य वज्जनाहमुणिंदेण वीसइथाणगेहिं तित्थयरनामगोत्तकम्मं निकाइअं निवद्धं । जहा-तत्थ पढम पयं निणिंदाणं जिणपडिमाणं च पूआए अवण्णवायनिसेहेण सब्भूयत्थथुईए य आराहेइ' । बीयं सिद्धित्थाणेसु सिद्धाणं पडिजागरणमहसवेहिं जहावदिठयसिद्धत्तगुणकित्तणाओ य । बाल-गिलाण-'सेहाइजईण जो अणुग्गहो तं पवयणस्स वच्छल्लसरूवं तइअं ठाणगं गुरुणं आहारो-सहि-वत्थ-पाणगाइदाणाओ अंजलि-योजणाओ य अईव वच्छल्लकरणं तं चउत्थं ठाणगं । वीसवरिसवयपरियायाणं छट्विरिसाउसाणं चउत्थसमवायंगधराण थविराणं च भत्तीए पंचमं ५। अत्याविकखाए अप्पाणाओ बहुसुयधराणं सइ अण्ण-वत्थाइदाणेण वच्छल्लकरणं छटूठं ६ । उक्किदठतवकम्मनिरयाणं तवंसीणं भत्ति-विस्सामणा-दाणेहि वच्छल्लं तु सत्तमं ७। दुवालसंगसुयम्मि निच्चं वायणापमुहेहि सुत्तऽत्थ-तदुभयगओ जो नाणोवओगो तं अट्ठमं ८ । संकादिदोसरहियं थिरयाइगुणभूसि समाइ-लक्खणं सम्मत्तदंसणं पुणो नवमं ९। नाण-दसण-चारित्तोवयारेहि कम्माणं "विणयणाओ विणओ पुणो दसमं १० । इच्छा-मिच्छाकाराइआवस्सयजोगेसु जत्तेणं अइयारपरिहारो उ एक्कारसं ११ । अहिंसाइ-समिइप्पमुहमूलोत्तरगुणेसुं जा निरइयारा पउत्ती उ बारसमं १२ । पमायपरिहारेण खणे खणे लवे लवे सुहज्झाणस्स करणं एवं तेरसमं १३ । मणसो देहस्स य बाहारहिएण जहासत्तिं निरंतरं तवकरणं एवं चउद्दसमं १४ । मण-वय-कायसुद्धीए तवंसीसु जहसत्तिं अण्णाईणं जो संविभागो तं पण्णरसं १५ । आयरियप्पमुहदसण्हं भत्त-पाणाऽऽहाराऽऽसणाईहि वेयावच्चस्स करणं तं सोलसमं१६। समणाइचउन्विहसंघस्स सव्वाऽवायनिवारणाओ मणसमाहिजणणं तं सत्तरसं १७ । अभिणवमुत्तऽत्थ तदुभयस्स सव्वया जत्तेण जं गहणं तं अदठारसठाणगं १८ । सद्धाए उन्भासणेण अवण्णवायनिसेहेण य सुयनाणस्स भत्ती तं एगूणवीसइमं ठाणगं १९ । १ शैक्षादि०-अभिनवदीक्षितादि । २ अर्थापेक्षया आत्मनः सकाशात् । ३ शमादि० । ४ विनयात अपनयनात् । ५उद् भासनेन-प्रकाशनेन ।
For Private And Personal