SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पहुणो विवाहमहूसवो । भियं सरावसंपुडं मुयंति । कावि दुबाइ-मंगलियदवलंछियं रुप्पगथालं अग्गे धारेइ, कावि कोसुंभवसणा अग्यदाणहं पच्चक्खं मंगलमिव 'पंचसाहेण वइसाहं उक्खेवित्ता अग्गे संठिया । हे अग्यदाइणि ! 'अग्योइयवराय अग्ध देसु, खणं मक्खणं उक्खेवसु, थालाओ दहि उड्ढे धरेसु, । सुन्दरि ! नंदणवणाऽऽणायचंदणदवं 'उण्णेसु, भहसालवणपुढवीए आहरियं समटियं दुरुत्वं उद्धराहि, गणु मिलंतलोगनयणसेणीहिं जायजंगमतोरणो एसो जगत्तयउत्तमो उत्तरीअच्छाइयाऽसेसदेहो गङ्गातरंगंतरिअ-रायहंससरिसो वरो तोरणदुवारंमि उद्धं चिट्ठा । पधणेण अस्स पुप्फाई पडंति, चंदणं च मुस्सइ, तम्हा हे सुंदरि ! चिरं कुणेहि, दारंमि वर मा धरसु मा धरसु । अह सा सुंदरी देवनारीहिं उच्चएहिं गिज्जमाणेमु धवलमंगलेसु तिजग-पूयणिज्जस्स वरस्स अग्धं देइ। एगा सुन्दरी कणंतभुयकंकणेहिं सह मंथाणेण तिखुत्तो तिजगपइणो भालं चुंबेइ।। पहुगो विवाहमहसवो____ अह पह सपाउगेण वामेण पाएण हिमखप्परलीलाए सवन्हि सरावसंपुडं दलेइ। तओ तीए अग्घदाइपीए कंठम्मि पक्खित्तकोसुंभवत्थेण आकढिज्जमाणो पहू माइहरं जाइ । तत्थ मयणफलेण उवसाहियं हत्यमुत्तं वहूवराणं हत्थेसु बंधेइ । अह मेरुसिलाए केसरी इव माउदेवीणं पुरओ उच्चए सुवण्णासणे सामी अच्छेइ । तओ देवीओ समीआसत्थ-छल्लीओ पिसिऊण कण्णाणं हत्थेमुं :हत्थाले कुणंति । तो अबाउलो पहू सुहलग्योदयंमि ताणं कण्णाणं हत्थालेवजुए हत्थे हत्थेहिं गिण्हेइ । तया हत्थसंपुडमझत्थहत्थालेवस्स अभंतरे इंदो तत्थ मुद्दियं निक्खेवेइ । तया उभयहत्थगहियाहिं ताहिं कण्णाहिं सह विहू साहादुग-लग्गाहिं लयाहिं पायवो इव विराएइ। तारामेलगपव्वमि वहूवरदिहीओ सागर सरियाणं जलाइं इव अण्णुण्णं अहिमुहं निवडंति । तयाणि च ताणं वाउरहियजलं पिव निच्चला दिट्ठी दिट्ठीए सह, मणो य मणसा सह मुंजित्था। तया अण्णोऽण्णं नयणतारासु पडिबिंबिया ते अणुरागओ हियएमु अण्णुण्णं पविसंता इव छज्जिरे। इओ य सामाणियाइणो देवा अणुचरा भविऊण पहुणो पासेसु चिट्ठति। उवहासकम्मंमि कुसलाओ वहूर्ण पासचराओ इत्थीओ कोउग-धवलमंगलाइं गाउं एवं आरंभन्ति-जरपीलिओ सागरजलं सोसिडं इस इमो 'अणुवरगो लड्डुए खाइउं केण मणसा नणु सद्धालू जाओ ?, 'कंदोइयस्स कुक्कुरो इव इमो अगुवरगो मंडगेसुं थिरदिहिओ केण मगसा नणु अभिलसिओ ?, रंकबालो इव आजम्मणाऽदिहपुव्वो एस अणुवरो वडगाई खाइउं केण मणसा नणु सदहइ ?, जलाणं बप्पीहो इव १ पञ्चशाखेन-हस्तेन, वैशाखम्-मन्थनदण्डम् । २ अर्कोचितवराय। ३ उन्नय-ऊर्ध्व नय । ४ मातृगृहम् । ५ विवाहप्रसंगे वरस्स अणुचरगा अणवर त्ति कहिज्जति । ६ कान्दविकस्य । ७ चातकः । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy