________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
६६
सिरिउसहनाहचरिए जाणूसुं हत्थेसु खंधेर्मु भालंमि य नव छुहाकुंडे इव तिलगे करंति । पुण ताओ देवीओ 'तक्कु-ट्ठिअ-कोसुंभ-मुत्तेहिं समचउरंससंठाणं पेक्खिउं पिच ताणं वामदाहिण-पासेसुं अंगं फासेइरे, सोहणगत्ताओ ताओ कण्णाओ 'वण्णगंमि ठवियाओ, तो ताओ हरिसुम्मत्ताओ तेण चिय विहिगा उवण्णयपि समायरंति, पुणो अण्णंमि य आसणे निवेसिऊण नियकुलदेवया इव सुवण्णकलसजलेहिं ताओ पहाविति । तो गंधकासायवत्थेणं ताणं अंगं लुहंति । अमलेण य वत्थेणं केसे वेढेइरे, तओ य ताओ आसणंतरम्मि ठवित्ता खोमवत्थाई च परिहाविऊण केसे हितो जलं निकासित्ता इसिं *अल्लकुंतले दिव्वधवेण धवेज्जा। ताणं चलणे अलत्तरसेण मंडेइरे, अंग चारुणा अंगरागेण विलिंपन्ति । गीवाए हत्थ-अग्गभागे थणेसुं कपोलदेसेसुं च मयणस्स पसत्थीओ इव पत्तवल्लीओ लिहंति, "णिलाडंमि चंदणेण चारुतिलगं नेत्तेसु च अंजणं कुणंति, वियसिअपुप्फमालाहिं धम्मिल्लं बंधेइरे, लंबमाणदसिगा-सेणि-रेहिराइं विवाहजोग्गवत्थाई पहिराविति, ताणं मत्थयोवरि विवाहमणिभासुरे मउडे ठवेइरे, कण्णेसु मणिमयकण्णाहरणाई निवेसेइरे, कण्णलयासुं दियाई मोत्तिअझुंडलाइं समारोविंति, कंठे कंठाभूसणं, थणतडे हारं, भुयासु रयणमंडिए केऊरे हत्थमूलेसुं च मुत्तामइयककणाई पहिराविति, कडिभागमि कणंतकिंकिणीसेणिविराइयाओ मणिमयकंचीओ ठविति, पाएK झणझणारावं कुणंताई रयणनेउराई समारोवेइरे, एवं ताओ कन्नाओ सज्जिऊण देवीगणेण उप्पाडिण माइघरस्स अभंतरम्मि नेऊण सुवण्णासणे उववेसाविति । इंदेण विवाहसज्जीभवणाय अईव निबंधा विण्णविज्जमाणो वसहलंछणो पहू 'लोगम्मि ववहारठिई सणिज्जा, मम य भोत्तव्यं भोग्गकम्मं अत्थि' ति चितिऊण इंदवयणं अणुमण्णेइ । सज्जियस्स सामिणो विवाहमंडवे आगमणं, देवोहिं कथविवाह उवयारो
अह सकेण सामी हविऊण विलिंपित्ता य जहाविहिणा भूसणाइणा भूसिओ, दुवारपालेण विव इंदेण सोहिज्जमाण-अग्ग-मग्गो, अच्छरागणेहिं उभयपासेसु उत्तारिज्जमाणलवणो, इंदाणीहिं गिज्जमाणधवलमंगलो, सामाणियाइदेवीहिं 'किज्जमाणोयारणविही, गंधव्यबुंदेहि हरिसेण वाइज्जमाण- आउज्जो सामो दिव्वेण वाहणेण मंडवदुवारदेसंमि समागओ । अह सामी तिदसनाहेण दिण्णहत्थो जाणाओ उत्तरिऊण मंडवदुवारभूमीए संठिओ। मंडवठियदेवीओ दुवारे तडतडत्तिकुणंत-लवणाऽनलग___ १ तर्कुस्थित । २ पीठीचोळवानुं स्थान । ३ उद्वर्णकम्-पीठी चोळवी । ४ आर्द्रकुन्तलान्-आर्द्रकेशान् । ५ ललाटे । ६ क्रियमाणावतारणविधिः ।
For Private And Personal