SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ७२ सिरिउसहनाहचरिए सामिणो पासंमि समागंतूण कहेंति-हे सामि ! 'बुहुक्खिो एसो अम्हाणं किंचि वि न देइ उयरंभरीव एगो खित्ताओ सव्वाओ ओसहीओ भक्खेइ । तयाणि पहू वि गयखंधाधिरूढो होत्था, स तेहिं अल्लगं मट्टियापिंडं आणावेइ । सिंधुरकुम्भथलंमि महियापिंडं ठविऊण हत्थेण वित्थारिता भायणं निम्मवेइ । एवं सिप्पाणं पढसं कुंभगारसिप्पं पहुणा ताणं पयंसियं । सामी वएइ-‘एवं अवराई पि भायणाई निम्मविऊण, अग्गिणो उवरि ताई विण्णसिऊण, तर्हि ओसहीओ पयावेह, तओ पच्छा खाएह' । ते वि सामिसासणाणुसारेण तहेव कुणंति । तयाइओ कुम्भगारा पदमसिप्पिणो संजाया । जगवइणो सिप्पकलाइपयंसणं-- जगप्पहू गेहाइनिम्मवणत्यं वैड्ढइ-अयगारे निम्मवेइ, महापुरिसाणं सिडीओ हि विस्सस्स मुहसंपायणर्ट चिय सिया । लोगाणं विविहचित्तकम्मकीलाविणोयर्ट गिहाइचित्तकम्मकरणाय स पहू चित्तगरे निम्मवेइ। लोगाणं वत्थनिम्मवणटुं कुविंदे कप्पेइ, तया हि सव्वकप्पदुमथाणे पहू च्चिय कप्पदुमो । लोमाणं नहाणं च वुड्ढीए अच्चंतं वाहिज्जमाणे लोगे जगपिया हाविए कप्पेइ । एवं एयाई पंच वि सिप्पाई पत्तेग वीसइभेयो भिण्णाई सिप्पाणं सयं लोगम्मि सरियाणं पवाहा इव पसरिअं, तह य तिणहार-कटहार-किसि-वाणिज्जाई पि कम्माइं लोगाणं आजीविगानिमित्तं दंसियाई । जगववत्थानयरी-चउपह-सरिसं साम-दाण-भय-दंडनीइचउक्कं कप्पेइ । सो पहू बावत्तरिकलाओ भरहं सिक्खावेइ, सोवि भरहो नियभायरे पुत्ते अन्ने य वि सम्मं 'अज्झयावेइ, सुपत्तम्मि हि दिण्णा विज्जा सयसाहा होइ । नाभिनंदणो बाहुबलिं हत्थि-तुरग-इत्थि-पुरिसाणं बहुसो भिज्जमाणाई लक्खणाई च विण्णवेइ, बंभीए अट्ठारस लिवीओ दाहिणहत्थेण, सुंदरीए पुणो 'सव्वेण पाणिणा गणियं दंसेइ । सयलवत्थुगय-माणु-म्माण-अवमाण-पडिमाणाई, तह य मणिपमुहाणं पोयणविहिं च पयट्टावेइ । वाइ-पइवाईणं सामिणा आइट्टो ववहारो राय-पहाण-कुलगुरुसक्खीहिं सह संजायइ । नागाईणं अच्चणं धणुहवेयकला चिगिच्छासत्थं जुद्धकला अत्थुवायसत्थं बंधवह-घाय-गोट्ठीओ य तओ होत्था। तओ आरंभिऊण जणाणं इयं मे माया, अयं मम पियो भाया य, इमी मह भज्जा, इमं च मे घरं धणं ति ममया समुप्पण्णा । विवाहपसंगे पहुं वत्थेण पसाहियं अलंकारेहि अलंकियं च दट्टणं लोगो वि १ बुभुक्षितः । २ वर्द्धक्ययस्कारान्-तक्ष-लोहकारान् ३ सृष्टयः-उत्पत्तयः । ४ नापितान् । ५ अध्यापयति । ६ सव्येन-वामेन । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy