________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२०६
सिरिउसहनाहचरिए च भुज्जो महव्वयारोवणं कुणेइ, वत्थस्स हि दुक्खुत्तो तिक्खुत्तो पक्खालणं अइनिम्मलकारणं सिया ।
छण्ण वि जीव-णिकायाण, जं मए किंचि 'मंगुलं रइयं । ते मे खमंतु सव्वे, एस खमावेमि भावेण ॥१॥ जे जाणमजाणं वा, रागद्दोसेहिं अहव मोहेणं । जं दुक्खविया जीवा, खमंतु ते मज्झ सव्वे वि ॥२॥ खामेमि सव्वजीवे, सव्वे जीवा खमंतु मे ।।
मेत्ती मे सव्वभूएसु, वेरं मज्झ न केणइ ॥३॥ इअवोत्तूणं सो समत्तसमणेहिं सह निरागारं सुदुक्करं भवचरमं अणसणं पडिवज्जेइ, खवगसेटिं समारूढस्स ओयंसिणो तस्स घाइकम्माई अभिओ जिण्णरज्जुव्व तुटुंति, तइया तेसिपि कोडिंसंखाणं साहणं सज्जो घाइकम्माई तुइरे, तवो हि सन्वेसि साहारणं चेव । मासियसंलेहणापज्जते चइत्तमासस्स पुण्णिमाए पुंडरीयगणहरस्स पढमं केवलणाणं होत्या, पच्छा य ताणं महप्पाणं संजायं, तओ ते जोगिणो मुक्कझाणस्स तुरियपाए संठिआ जोगरहिआ समाणा पहीणासेसकम्मा निव्वाणपयर्वि पावेइरे। तया सग्गाओ देवा समागच्च मरुदेवीमाईए इव खणेणं भत्तीए ताणं निव्वाणगमणमहुच्छवं कुणेइरे । जह भयवं उसहसामी पढमो तित्थयरो जाओ, तह सत्तुंनयगिरी वि तइया पढमं तित्थं संजायं। जत्थ इक्को वि मुणिवरो सिझेज्ज तं पि पवित्तं तित्थं सिया, तया जत्थ तावंता महेसिणो सिझंति तत्थ तस्स पवित्तत्तणम्मि किं पुणो कहिज्जइ । ___ अह भरहेसरो नरिंदो सिरिसतुंजयगिरिम्मि रयणसिलामइयं मेरुचूलापडिफद्धिं चेइयं करावेइ, तस्स मज्झम्मि नरिंदो चित्तम्मि चेयणं पिव पुंडरीयपडिमाए सहियं उसहपहुणो पडिमं ठवेई । भयवं पि विविहदेसेसुं विहरमाणो चक्खुदाणेण अंधे विव बोहिदाणेण भव्वजीवे अणुगिण्हेइ । अह भगवओ परिवाराइसंखा--
उसहपहुणो केवलणाणाओ आरम्भ समणाणं चउरासीइसहस्साई, साहणीणं लक्खत्तयं, *सावगाणं सपण्णाससहस्सं लक्खत्तयं, तह य साविआणं चउपण्णसहस्सजुयाइं पंच लक्खाई, चउद्दसपुवघराणं चत्तारि सहस्साणि पण्णासाहिगाई च
१ अनिष्टम् ।
* कप्पसुत्ते-तिणि सयसाहस्सीओ पंचसहस्सा उक्कोसिआ समणोवासगाणं संपया हुत्था २१६ ॥ बावीससहस्सा नव सया अणुत्तरोववाइयाणं संपया हुत्था ॥२२६॥ इअ विसेसो वियाणियध्वो।
For Private And Personal