________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शाणिककमग्गस्स बाहुबलिस्स सरुवं ।
૨૧
रतीए गिरितडं पिव देहेण तस्स देहं अव भित्ता निासु अणुभवेइरे, करिणो सल्लइतरुपल्लवभमेण तस्स पाणि- पाए मुहुं करिसंता करिसिउं असक्का "वेलक्खं पत्ता गच्छति, चमरीगावीओ वीसासमावण्णाओ उड्ढमुडीओ करपत्तव्व कंटकसरिसकरालजीहाहिं तं लिति, उच्चएहि पसरतीहि सयसाहाहिं लयाहिं चम्म - रज्जूर्हि "गो वित्र सो सव्वओ वेढिज्जइ, पुञ्चसिणेहवसागयसर पुण्ण तोणीरसरिच्छा सेर - थंबा तं निरंतरं परिओ परोहंति, पाउसक-निमग्गेसुं तस्ससुं पाए अणप्पाओ चलंत - सैयपइगब्भियदब्भसईओ उगच्छेति वेल्लि - संकुले तस्स देहम्मि परुपराविरोहेण सेण - चडगाइपक्खिणो निड्डाई कुणेइरे, तस्स वल्ली - वित्थार - गहणे सरीरे सहस्ससो महोरगा अरण्ण - मोर-सदेण तसिया समाणा समारोहंति, देहं अहिरूदेि पलंबमाणेहिं तेहिं भुजंगमेहिं बाहुवली बाहुसहस्सं घरंतो वित्र विराएइ, स चरणेसुं पायसमीव- थिअम्मी अविणिग्गएहिं महोरगेहिं पायकडगेहिं पिव वेढिज्जइ, इत्थं शापेण संठियस्स तस्स बाहुदलिणो आहारं विणा विहरंतस्स वसहसामिणो इव एगो वरिस गओ | पुणे उ संवच्छरे बीसवच्छलो भयवं वसहसामी वंभी-सुंद
ओ आहविऊण आदिसेइ - एहि सो बाहुबली खीण - पउरकम्मो सुक्कचउदसीरत्ती aa पाएणं तमरहिओ जाओ, केवलं सो मोहणीयकम्मंस- माणाओ केवलनाणं न पावे, जओ खंडपणावि तिरोहिओ अत्थो न हि दीसर, तुम्हाणं वयणेण सो माणं चइस्सइ | तुम्हा अज्ज तम्हे तत्थ गच्छेह, तस्स उवदेसदाणहं खलु अहुणा समओ वट्ट, तओ बंभी सुंदरीओ पहुणो आणं सीसेण घेत्तूणं चलणारं च वंदिऊण बाहुबलि पर गच्छेइरे । पहूचा वि तस्स माणं संवच्छरं जाव उविक्खित्था, जओ अमूढलक्खा अरिहंता समए उवदेसगा हवेइरे । ताओ अज्जाओ तत्थ देसे गयाओ, किंतु यच्छण्णरयणं पित्र वल्लीतिरोहिअं तं मुणि न पासिंति, अह मुहुं अण्णेसंतीहिं तर्हि हत्थओ तरुमरिसो सो कहंचि उवलक्खिओ, निउणभावेण तं उवलक्खिऊर्ण पयाहिणतिगं काऊण ताओ महामुणि बाहुबलि वंदिऊण एवं वयंति - जेइज्ज ! ताओ भवं तुमं इमं आणवेइ 'गय - संधाहिरूढाणं केवलं न उप्पज्जेज्ज' ति वोत्तूण ताओ भगवईओ जहागयाओ तह पडिगयाओ । सो वि महप्पा अणेण वयणेण बिम्हयमावण्णो एवं चिंतेइ - चत्तसावज्जजोगस्स तरुणो वित्र काउस्सग्गे संठियस्स मम एयम्मि रणभिम गयारोहणं कत्थ ? इमीओ भगवंतस्स सीसाओ कत्थइ मुसं न
१ अवष्टभ्य - अवलम्ब्य । २ वैलक्ष्यम् लज्जाम् । ३ मृदङ्गः । ४ तूणीरम् वाणनुं भायुं । ५ शरस्तम्बा:मुजणगुच्छाः । ६ शतपदीगर्भितदर्भसूच्यः । ७ इदानीम् । ८ रजश्छन्न ।९ अन्विष्यन्तीभ्याम् ।
For Private And Personal