________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
येयडूढगिरी। सिद्धिदाइणीयो देइ, आदिसेइ अ वेयइगिरिंमि गंतूण सेणिदुगंमि नयराणि परि? विऊण अक्खयं रज्जं तुम्हे कुणेह । पहं पणमिऊण ते नमिविणमिणो पुप्फाविमाणं विउविऊण आरोहित्ता नागराएण समं चलिया । पुव्वं तु ते नियपियराणं कच्छ-महाकच्छाणं समीवंमि गंतूर्ण सामिसेवातरुफलभूय-नवसंपयासंपत्रिं जाणावेऊण तओ ते अउज्झापइणो भरहस्स नियरिद्धि दंसेइरे, माणिपुरिसागं हि ठाणदंसिआ माणसिद्धी सहला होइ । पच्छा ते नियसयणं सवपरिजणं च विमाणवरं आरोहिऊण वेयइढगिरि पइ निग्गया। वेगड्ढगिरी --
कमेण गच्छंता-ते एरिस वेयड्ढगिरि-‘पज्जंतभागे लवण-समुद्द-तरंग-नियर-- चुंबियं, पुव्यावर दिसाणं माणदंडमिव ठिअं, भरहस्स दाहिणोत्तरभागाणं सीमारूवं, पण्णासजोयणाई दाहिणुत्तरदिसाए विस्थिणं, स कोसछजोयणाई महितलंमि ओगाढं, पणवीसजोयणुर सेहं, दूराओ हिपतनिरिणा पसारियाहि वाहाहि पिव मंगा-सिंधुनईहि समंतओ आसिलिटुं,सरह सिरीए लीलावीसामगेहाओ इव खंडपवाया-तमिस्साऽमिक्खगुहाओ धरंतं, चूलाए सुमेरुगिरिमिव सासयपडिमासहियसिद्धायणकडेण अच्चन्भुयसोहिरं, देवाणं नवगेवेज्जाइं पिच नाणारयणमयाई अचुच्च-लीलाठाणभूयाई नव कडाई घरमाणं, वीसजोयणस्सुवरि दाहिणुत्तरपासेसुं निवसणाई पिव दुण्णि वंतरावाससेढीओ धरंतं, मूलाओ चूलिगं जाव निम्मलयरसुवण्णसिलामइयं पुढवीए चवियं देवलोगरस एणं पायकडगं पिव, पवणकंपियमहातरुसाहा-हत्थेहिं दूराओ आहवंतमिव' ते पासंति, पमुइयमणा य तत्थ पावेइरे । भूमितलाओ दसजोयणाओ अवरिं नमी नरिंदो तहि वेयगिरिमि दाहिणसेणीए पण्णासं नगराई कुणेइरे, एएसि पुराणं मज्झथिय-नयरुत्तमे रहनेऊरचका वालपुरंमि सो अहिवसेइ, तहेव य उत्तरसेढीए विणमी नागरायस्स सासणाओ सिम्यं सर्टि नयराइं निम्मवेइ, एएमुं नयरेसुं पहाणभूयगयणवल्लहपुरंमि सो सगं अहिचिट्टेइ । ताओ य दोणि विज्जाहरसेणीओ महढिआओ हिपडिविविआओ उपरिस्थिअवंतरसेठीओ इव सोहित्था । ते दोण्णि अण्णे वि अणेगे गामे साहानयराइं जहट्ठाणं च जणपए वि ठवंति । जम्हा जम्हा जणवयाओ नेऊण तहिं मनसा ठविया, तत्थावि तीए तीए सणाए तेहिं जणवया कया । तेसं तेसुं नयरेसं ते नमि-विणमिणो हियए इव सहामझंमि नाभिनंदणं पहुं ठविरे । 'विज्जाहिं उम्म ता विज्जाहरा दुण्णयं मा कुणेज्जा' तओ धरणिंदो तेसिं मजायं आदिसेइ -
१ सम्प्राप्तिम् । २ बाहुभिः ।
For Private And Personal