________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चउत्थो महाबलभवो मंतीणं च किं अंतरं होज्जा ? । तओ कहं पि अम्हेहिं नरिंदो हिअपहंमि नेयव्यो, कया वि सामिवसणजीविणो एए दुट्टमंतिणो मं निंदिस्सइ अणेण किं मम ? एवं विआरित्ता सव्वमंतिपहाणयमो सो सयंबुद्धो मंती रइयंजली रायाणं विण्णवेइ-हे महाराय ! ससारंमि समुदो नदीजलेहि, वडवाणलो समुद्दजलेहिं, जमो जंतूहि, अग्गी इंध. णेहिं न 'तिप्पइ, तहा जीवो वि पंचिंदियविसयमुहेहिं कया वि किं तित्तिं पावेड ?।
अथिराण चंचलाण य, खणमित्तसुहकराण पावाणं । दुग्गइनिबंधणाणं, विरमसु एआण भोगाणं ॥ १७ ॥ सल्लं कामा विसं कामा, कामा आसीवीसोचमा । कामे पत्थेअमाणा, अकामा जति दुग्गइं ॥१८॥ तिलमित्तं विसयसुहं, दुहं च गिरिरायसिंगतुंगयरं। भवकोडीहिं न निट्ठह, जं जाणतु तं करिज्जासु ॥ १९ ॥ मयणेण भएणेव, जणो परवसोकओ।
सयायारपहभट्ठो, पंडए च्च भवावडे ॥२०॥ विसयवल्लीओ इव इत्थीओ दंसणेण फासणेण उवभोगेण य अच्चतं वामोहाय च्चिअ जायन्ते । अण्णं च एए नम्ममुहिआ खाण-पाणिक्कदिण्णचित्ता सामिणो परलोगहियं न चिंतिरे, अहो ! दुज्जणा नियत्थसाहणपरा, कुलीणाणं दुज्जणसंसग्गाओ अब्भुदओ कुओ होज्जा ?, जओ बोरीतरुसंनिहिमि कयली कयावि किं नंदइ ? ।" तो हे सामि ! पसीअसु, सयं विउसो असि, विमूढो मा भवाहि, वसगासत्ति परिचइत्ता धम्ममि मणं ठविज्जाहि । जओ उत्तं--
नरनरवइदेवाणं, जं सोक्खं सव्वुत्तमं लोए । सं धम्मेण विढप्पड़, तम्हा धम्मं सया कुणसु ॥२१॥ जाणइ जणो मरिज्जइ, पेच्छइ लोओ मरंतयं अन्नं । न य कोइ जए अमरो, कह तह वि अणायरो धम्मे ॥२२॥ धम्मो बंधू सुमित्तो य, धम्मो य परमो गुरू ।
मुक्खमग्गपयट्टाणं, धम्मो परमसंदणो ॥२३॥ जहा देवहीणं चेइअं, चंदरहिआ रयणी, अचारित्तेण जई, नयणहीणं मुहमिव निद्धम्मो नरो न सोहइ । अहियं किं बुच्चइ ?, धम्मेणेव नरा सग्गे दिविंदाइमुह
तृप्यति । २ पतत्येव । ३ नर्मसुहृदः ।
For Private And Personal