________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भरेहबाहुबलीणं जुद्धं ।
१७९
हवणण्णापडं पिव भि भमाडे, तओ बाहुबली तेण दंडेण चक्कवर्हि हिययम्मि नियं लउडेण कणमूढयं पिव ताडे । तेण घारण चक्कवट्टिणो दढयरो वि सण्णाहो asव्व खंडसो सहसा विणहो, तया जिष्णकवओ चक्कवट्टी मेहरहिओ आइच्चो इव धूमरहिओ पावगो त्रिव अमरिसेण अहियं पयासह, सत्तममयावत्थापत्तो गओ इव खणद्धं विलीहूओ किंपि न चिंतेड़, चक्कवट्टी पुणो सावहाणो समाणो अविलंबेण पियfi for बाहुपरिसं आलंबित्ता दंडं घेत्तणं भुज्जो बाहुबलिं अभिधावेर, दंतेहि भहरं पीतो भिउडी भंगभीसणो भरहो वडवानलविडंबर्ग दंडं भमाडे, चक्कपाणी तेण दंडेण कप्पंतकालमेsो विज्जुदंडेण पव्वयं पित्र बाहुबलिं मुद्धम्मि ताडे । तेण घाण बाहुबली लोहाहिगरणीमज्झम्मि आहओ रोवलो चित्र भूमिम्मि आजाणुं मज्जे, सो भरहदंडो वइरसारे बाहुबलिम्मि अल्फालिऊण तेण नियावराहेण भीओ विव विणो ।
भरस्स चक्मोयणं
पुढवी आजाणुं मग्गो बाहुबली तझ्या पिच्छाए अवगाढो अयलो विव पुढ वीओ निगसेसो सेसना गुव्व रेहड़, जिट्ठबंधुविक्कमेण अंतो विम्हयपत्तो विव तीए घायत्रियणाए समत्ययं धुणावेइ, ताहे तेण घारण पत्तवेयणो बाहुबली खणं अज्यापरओ जोगिन्च न किंचि सुणेइ, तओ सुक्क सरिया -तड- पंकमज्झाओ हत्थीव पुढवीमझाओ सुनंदानंदणो निज्जाय, अमरिसणप्पहाणो सो लक्खारसाऽरुणदिट्ठिपाएहिं तज्जयंतो चित्र निबाहुदंडे दंडं च पासे, तओ तक्खसिलावई तक्खगनागं पिच दुप्पेक्खणिज्जं तं दंडं एगेण हत्थेण अभिक्खणं भमाडे, सुनंदातणरण अइवेगेण भमाडिज्जमाणो सो दंडो राहावेहपरिभमंतचक्कसोहं वहेर, भमंतो पेक्खिज्जमात्र सोदंडो पेक्खगाणं नयणाणं भ्रमणं विहे । जइ अमुणो हत्थाओ एसो दंडो डिस्स तथा उप्पडतो एसो कंसपत्तमिव आइचचं फोडिस्सर, भारुंडपक्खिणो अंडगं पिव चंदमंडल चुण्णिस्सर, आमलगतरुणो फलाई पिव तारागणे मंसिस्सर, निड्डाई पिव वैमाणियविमाणाई पाडिस्सर, वम्मीअन्व पव्वयसिंगाई दलिस्सा, तिणर्बुदं पिव महातरुनिउजाई पिसिsिs, अपक्क - महिया-गोलगं पित्र मेइणि भिंदिस्सर तिसचक्कवर्हि सिरम्मि
हिं अमरेहिं च पेक्खिज्जमाणो बाहुबली भूवई तेण दंडेण निes | महंतेण तेण दंडाभिघारण चक्कवट्टी मोग्गराहयखीलव्च आकंठं उब्वीए
१ वज्रोपलः - वज्रमणिः । २ पक्षिगृहाणि । ३ कीलकवत् ।
For Private And Personal