________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दिसित्ता मागहतित्थाहिगारो ।
सयड - मगरुक्केरी चवल - हय - कल्लोलो वह सत्थाऽहि - भीसणो उच्छलंतभूमिरयवेलो रहनिग्घोसगज्जिओ भरहनरिंदो बीओ समुद्दो इव समुदं पर गच्छेइ । त तसियमगरसमूहाऽऽरावेहिं संवदियजल निग्घोसो सो रहेण समुदस्स नाहियमाणं जलं अवगाहे । तओ एवं हत्थं धणुह मज्झमि बीअं तु 'जीआरोवणद्वाणंमि ठविऊण सो पंचमी मयंक विडंबर्ग धणुं जीआरूढं विहेइ । भरहेसरो हत्थेण धणुहजीअं किंचि आयटिऊण धणुव्वेओंकारमिव उच्चएणं टंकारं कारवेइ, तओ निवो पायालद्दारनिग्गच्छंतनागरायाणुहारगं नियनामंकियं वाणं तूणीराओ आकइढेइ, सिहंगुलिस रिसमुट्ठीए पुंखग्गभागमि धरिऊण अरीणं वइरदंडमिव वाणं सिंजिणीए निहेइ, सोवण्णकण्णा भूसणस्स पउमनालसोहाधरं तं सोवण्णं सरं कण्णतं जाव सो आकड्ढेइ, महीभत्तणो पसरंतनहरणमरीईहिं सोयरेहिं पिव वेदिओ स सायगो सोहेइ, आकड़ियधणुमज्झत्थिओ दिपमाणो ससरो पसारिय-जमाऽऽणणचलंतजीहा - लीलं घरेइ, घणुहमंडलमज्झत्थो सो मज्झमो पुढवीवई मंडल मंतरवट्टिसूरुन्व दारुणो विराएइ, तथा 'मं थाणाओ चालिस्सर, अहवा में निग्गहिस्स' ति चिंताउरो इव लवणं ही खुहिओ संजाओ । अह नरवरिंदो नागकुमाराऽकुरकुमार - सुवण्णकुमाराइदेवेहिं बाहिं मज्झे मुहे पुंखमि य सव्वया अहिट्ठियं सिक्खादाणभयंकरं आणागरं दूयं पित्र महाबाणं मागहतित्थेस अहि विसज्जेइ, उद्दामपक्ख - सुक्कार-रव-वायालिय नहंगणो सो सरो गरुलोव्व तक्खणं निज्जाइ, तया नदिकोदंडाओ निग्गच्छंतो सो सायगो जलहराओ विज्जुदंडो इव गणाओ उकग्गी व वन्हिणो 'फुलिंगो मिव तावसाओ तेउलेसेव सूरकंतमणित्तो अग्गीव
१६५
हत्थाओं वरं पिव सोहेइ । सो सायगो खणेण दुवालसजोयणाई अइकमित्ता मागणी सहाइ हियए सल्लं व पडेइ । तया अकम्हा तेण कंडपडणेण मागहतिFree दंडाभिघाएण पन्नगो इव भिi कुप्पs | दारुणं कोदण्डं पित्र भमुहाणं जुगं वंकं कुणतो, पलीत्तवहिकणे इव तंवाई लोयणाई घरंतो, "अत्थापुडाई इव नासिगापुडाई " उप्फुल्लाई कुर्णतो, तक्खगसप्परायस्स अणुजाये इव अहरदलं "फोरंतो, नहमि उणो व्व णिडालंमि लेहाओ घडें तो सो मागहतित्थवई गारुलिओ
मित्र दाहत्थे सरं गिण्हमाणो वामहत्थेण सत्तुकवोलव्व आसणं तालितो विसजालासरसि वयं वइ । अरे अपत्थिय - पत्थओ वीरमाणी अवियारिय - कज्जकारी बुद्ध को अम्हाणं एईए सहाए सरं पक्खिवित्था ?, परावणदंते छिंदिऊण "ता डंके
For Private And Personal
१ मकरोत्करः । २ ज्यारोपणस्थाने । ३ ज्यारूढम् । ४ धनुर्वेद - ओंकारमिव । ५ शिञ्जिन्यां धनुर्गुणे । ६ अज्ञाकरम् । ७ उल्काग्नीव । ८ स्फुलिङ्ग इव । ९ भ्रुवोर्युगं वक्रम् । १० भस्त्रापुटे । ११ उत्फुल्ले - विकसिते । १२ स्फारयन् । १३ केतूनिव । १४ ताडङ्कान् कर्णभूषणविशेषान् ।