________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१४०
सिरिउसहनाहचरिए आहरंति । भरहमहाराया पोसहसालाए गंतूण अहमतवं कुणेइ, 'जओ तवसा पत्तंपि रज्जं तवेण च्चिय नंदइ', अट्ठमतवंसि पुण्णे अंतेउरेण परिवरिओ परिवारजुओ मयंगयारूढो राया तं दिव्वमंडवं गच्छइ, अंतउरेण सहस्ससंखनाडएहिं च सह भरहो उण्णयमभिसेयमंडवं पविसेइ, सो तत्थ सिणाणपीढं मणिमइयसीहासणं च आइच्चो मेरुगिरिमिव पयाहिणं कुणेइ, तओ पुव्वसोवाणपंतीए अच्चुच्चं सिणाणपीढ़ गयंदो गिरिसिहरमिव आरोहेइ, तो तत्थ रयणसीहासणंमि पुव्वदिसाभिमुहो भरहेसरो उवविसेइ, तया केइवया इव ते बत्तीससहस्साई नरिंदा उत्तरसोवाणमग्गेण सुहेण पीढमारोहेइरे, ते भूवा चक्कवट्टिणो नाइदूरपुढवीए भद्दासणेसुं कयंजलिपुडा तित्थयरं वदारवो इव चिट्ठति, तओ सेणाबइ-गिहवइ-वड्ढइ-पुरोहिय-सेहिप्पमुहा वि दाहिणसोवाणमालाए पीढं आरोहिऊण जहकमं निय-निय-उइयासणेसु समासीणा महारायं विण्णत्तिं काउं इच्छंता इव निबद्धंजलिपुडा चिट्ठति । तओ भरहचकवद्विणो धम्मचकवहिणो उसहसामिणो इंदा विव ते आभियोगियदेवा अभिसे यनिमित्तं समागच्छति । जलगम्भिएहिं मेहेहिं पित्र, वयणणसियकमलेहिं चकवाएहिं विव, पडतपाणियनाएण तुरियनायाणुवाईहिं साहाविय-वेउव्विय-रयणकलसेहिं ते देवा चक्कवट्टिस्स अभिसेअं कुणंति । तओ सुहमुहुत्तम्मि ते बत्तीसरायवरसहस्सा हरिसेण नियनयणेहिं पिव निस्सरंतबहलजलकलसेहिं भरहनरवई अभिसिंचे इरे, तओ ते मत्थयम्मि पउमकोससहोयरनिबद्धंजलिणो चक्कवर्टि वड्ढावेइरे-तुम जयसु विजयसु य । अवरे सेणावइसेहिपमुहा जलेहिं तं अभिसिंचंति जलेहिं पिव निम्मलवयणेहि अहिथुणेइरे, अह ते उज्जल-पम्हल-मुउमारगंधकसाइयवसणेण माणिक्कमिव तस्स अंगं लुहति । पुणो ते कंति पोसगैरगेरिएहिं कंचणं पिव राइणो अंगं गोसीसचंदणरसेहिं विलिविति, तो उसहसामिणो सक्कदिणं मउडं मुद्धाऽभिसित्तस्स राय-अग्गेसरस्स भरहनरिंदस्स मुद्धम्मि ते निहेइरे, मुहचंदस्स समीवहिय-चित्ता-साइणो इव रयणकुंडले रणो कण्णेसु पहिराविति, तस्स कंठम्मि पवित्तमोत्तियगंठिय-हारं ठविन्ति, निवस्स वच्छत्थले अलंकाररायस्स हारस्स युवरायं पिव अद्धहारं ते निवेसिन्ति, अभंतर-अभयपुडमयाई विव निम्मलकंतिरेहिराई देवदूसाई वसणाई रण्णो ते पहिरावेइरे, निवइणो कंठकंदले सिरीए उरत्थलमंदिरकिरणमइयवर्ष पिव उद्दामं सुमणोदामं ते पक्खि विन्ति, एवं कप्पदुमो इव अणग्धवत्थमणि-माणिकाभरणभूसिओ भूवई सग्गखडं पिच तं मंडवं विभूसेइ, तओ सो सव्वपुरिसप्पहाणो धीमंतो भरहनरिंदो वेत्तियपुरिसेहिं अहियारिपुरिसे बोल्लाविऊण एवं आदिसेइ-भो ! तुम्हे गयखधं आरोहिऊण समंतओ पइपहं च परिभमिऊण इमं विणीया
१ कतिपयाः । २ वन्दारवः-वन्दनकर्तारः। ३ गैरिकैः-गेरु वडे । ४ अभ्रकम्-अबरख ।
For Private And Personal