________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१९०
सिरिउसहनाहचरिए सुवण्ण-रयणसिलाहिं आयंसतलं पित्र सनं धरणीयलं बंधेइरे । वंतरदेवा इंदधणुहखंडसोहाविडंबगाई जाणुप्पमाणाई पुप्फाई वरिसिंति, चऊसु वि दिसासु अल्लेहि तरुद ले हिं जउणानई-वीइ-सिरि-सरिस-सोहिराई तोरणा, विहेइरे । तोरणाई अभिओ थंभेखें सिंधुनई-उभयतडस्थिअ-मगर-सिरिविडंबिणीओ मगरागिईओ विरायंति, तेसु तोरणेसु चत्तारि सेयाऽऽयवत्ताई चउण्हं दिसादेवीणं रयय निम्मिया दप्पणा इव पयासिरे, तेसु पक्षणतरंगिया आगासगंगा तरलतरंगम्भमदाइणो झयपड़ा रायंति, तोरणाणं हिट्ठमि हिमि विस्सस्स इहयं मंगलं त्ति चित्तलिविविन्भमकारिणो मोत्तियसत्थिगाइणो संति । तत्थ पुढवीए रइयपीढम्मि वेमाणिया सुरा रयणागरसिरि-सव्वस्सं पिव रयणमइयं वप्पं विहेइरे, तत्थ वप्पस्सोवरि तेहिं देवेहिं माणुसोत्तरगिरिसीमम्मि चंदाइच्चमाला विव माणिक्क-कविसीसपरंपरा किज्जइ, तओ जोइसियदेवा हिमगिरिणो मंडलीकयं इक्कं सिहरं पिव कंचणनिम्मियं मज्झमं पागारं रएइरे, तत्थ वप्पम्नि दीहकालं पेक्खगजणपडिबिबिएहिं चित्तसहियाई पिच रयणमइयाई कविसीलाई कुणेइरे, भवणवइणो देवा कुंडलीभूय-सेसाऽहि-सरीर-ब्भमकारगं तइयं रुप्पमइयं वप्पं विहेइरे, तत्थ ते खीर-समुद-जल-संथिअ-गरुल-सेणि विन्भम-हेउगं कंधणमइयं कविसीसपरंपरं कुणंति । पुणो तेहिं देवेहि वप्पे वप्पे य चत्तारि गोउराई जक्खेहि विणीयानयरीपायारम्मि विव कयाई, गोउरेसुं य तेहिं पसरमाण-नियकिरणेहिं चिय सयगुणाई पिव माणिक्कतोरणाई कुणिज्जति, दारंमि दारंमि बंतरेहि चक्खु-रक्खं जप-लेहा-सरिसधव उम्मिधारिणीओ धुवघडीओ निहिज्जति, मज्झवपन्भंतरम्मि पुवुत्तरदिसाए पहुणो वीसमणत्थं गेहम्मि देशलयं पिव देवा देवच्छंद विहेइरे, वंतरदेवा समोसरणमज्झम्मि पवहणमज्झे वयं पिव तिकोसमाणं चेइयतरं विउबिरे, अह ते देवा चेइयदुमस्स हिटम्मि तं मूलाओ किरणेहि पल्ल. वियं पिच कुणमाणं स्यणमइयं पीढं विरएइरे, पुणो ते देवा तस्स पीढस्स उवरि मुहं चेइयरुखसाहापज्जतपल्ल देहिं पमज्जिज्जमाणं रयगच्छंदयं विहेइरे, तस्स मज्झम्मि पुवदिसाए वियसियपंकयकोसमझे कणियं पिव सपायपीढं रयणसीहासणं कुणेइरे, तस्स सीहासणस्स उवरि अभिभो आवट्टियं गंगानई पवाहत्तयं पिव छत्ततिगं विउविति, पुवसिद्धं पिव को वि समाहरिऊण सुरासुरेहिं समोसरणं इह ठवियं पित्र ।।
तो य जगवई पुन्वदुवारेण भवजीवाणं हिययं पिव मोक्खदुवारसमं तं समवसरणं पविसेइ, तो पहू तक्कालं कण्णाऽवयंसीभवंतसाहापज्जतपल्लवं तं असोग
१ आर्दैः । २ गोपुराणि-नगरद्वाराणि । ३ कूपकम् -कूपस्तम्भम् । ४ चैत्यतरुम् । ५ भावर्तितम् चक्राकारेण भ्रमणशीलम् ।
For Private And Personal